पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ९ बृहद्धनुषबट्याम्- [१३३ ) क्षमूसहने । सर्मe | बेट्। परस्मै० । १. क्षमते ॥ २, क्षमताम् ॥ ३. अक्षमत ।। ४. क्षमेत । ५. म० चक्षमे । नक्षगते । चक्षभिरे । म९ यक्षमिधे-चक्षसे । चक्षमाथे । चक्षमिध्व-चक्षीध्वे ॥ उ० चक्षमे । चक्षमिवहे-चक्षणैवहे । चक्षमिमहे-चलॅण्महे ॥ ६. क्षमिता-क्षन्ता ॥ म९ क्षमितासे- क्षन्सासे । उ० अगिताहे-अन्ताहे ॥ ७. क्षमिप्यते-हंस्यते ॥ ८, क्षमिषीष्ट-जैसीष्ट ॥ ९. अक्षमिष्ट । अक्षभिषाताम्। अक्षमिषत । पते--अर्शस्त । अक्षेसातम् । अ→सत । इत्यादि । १०. अक्षमि- प्यत-अक्षस्यत । कमणि-क्षम्यते । २. क्षम्यताम् । ९. असैमि । णिचि क्षमयैति । ९. अचिक्षमत् । सनि---चिक्षमितेचिर्भासते । याङि-- चंक्षम्यते । यङ्लुकि ---वक्षमीति-चंक्षन्ति । झुसु--अमितव्यम्- क्षन्तव्यम् । क्षमणीयम् । क्षम्यम् । क्षान्तम् । क्षमितुम्-क्षन्तुम् । । क्षमिवा--क्षान्वा । क्षममाणः क्षमकः । क्षम् । शान्तिः । क्षभः । [१३४] कटुकान्तौ । कान्तिरिच्छा । सकर्म७ । सेट्। आस्मने० | १२५ ।। . कामयते ॥ कामयताम् ॥ ३. अकामयत २. १. श्वश्च । मान्तस्य बातोर्नुकारादेशः स्यात् मकर वकारे च परे । अक्रुधा स्म ध्यायेपि । इति मस्य म:। २. नोदात्तोषदंशस्य सन्ति - स्यानाचपैः उपधाया वृद्धिने स्थब्रिणिं चितिं णिति कृति च। कमेर्णि७५ संदर्भ । अन 'उपधया (४० १) इति वृद्धिः ।