पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ १ ॥ ८१ कायेन | ५, कम्युञ्चते-याम्बभूव-यागस । पक्षेप० चौमे । चश्मासँ । चकमिरे ' ॥ १० चकमिषे । क्रमाथे । चकमिध्वे ॥ ७० चकमे । चकमिवहे । चकमिमहे ॥ ६. कामयिता-कभिता । ७. कामयिष्यते--कमिष्यते ।। ८. काम यिषीष्ट । हृम्-- ध्वम्--कमिषीष्ट । हुँम्--ध्वम् ॥ ९. अचीकंमत-अचकमत । १०. अकामयिष्यत--ऽक - मिष्यत । कर्मणि ---काम्यते-कम्यते । ९. अक्षामि । णिचि- कामयति । सनि-चिकामयिषते-चिभिधते । यङि चैङ्कम्यते । य लुकि –घेऊमीति-चक्ॐन्ति । कुसुमयतयः-क्रमितव्यः, काम नीयः-कमनीयः। कास्थः-कम्यः मितः-कान्तः ! कामयमानः । कम यितुम्-कमितुम् । कामयित्वा-कमित्या-कान्त्या । प्रकाम्य-प्रकम्थ। कभैः। कामयिता--कामिता । कसनैः ! कार्मुकः । कामुकी । कर्नतुः । कसः ॥ | [१३५१ कण-शब्दे । अकर्म७ सेट् , परस्मै० १. कास्यनेकाज्ग्रहणं कर्तव्यम्। इति आमि अयामन्ताल्घाय्ये विष्णुपु । आम् अन्त अछि आय्य इनु इष्णु एषु णेरयादेशः स्यात् । उपधा- वृद्धिः कामयम्’ इति स्थितम् । सत; छुश्चनुप्रयुज्यते लिटि । (Z० ८) इति कृभ्वस्त्यनुप्रयोगे रूप. । २. आयाद्य आर्धधातुके वा । इतेि णिङ. भावपक्षे रूपम् । ३ णिश्री (पृ० ११) ति कर्तरि ' चङ, काम् इ अत इति स्थिते, णेरनिटि (पृ० २५) इति , कम् अत इतेि जाते, णौ चङ (० ४१} (ति वस्त्रे चडी (५० ११) ति द्वित्वे ईशदिोये च फकम् अत इति भवति । ततः सन्घलघुनि चङ्परेऽनग्ये । चड्” “ यददं तस्य योऽभ्यसो लघुपरस्तस्य सनीवSत्रकार्यं स्थाणणावग्लोपेऽक्षति । इति खन्नस्वे सभ्यत: (पृ० १७) इति इत्वे दीर्घा लघोः (पृ० १५) रिति दी’ अभ्यासचुवे अडागमे च अचीकमत इति रूपसिद्धिः । ४. णिङन्तस्य धातोरेकाच (पृ० १५) इति एकाच्त्वाभावाथङ् न । किं तु णि भrषपक्ष एथ । ५. नमकथि--(१३१८) इतिं रः । कम्नाभिरभृतः स्त्रीभिः (भष्टि: ७ । २४ ) । हैं, यु । ७ लषपतपदस्थाश्रुदृषहनकमगमशून्य उकम् । ८, अजिंदृशिझम्यमि--इत्यादिना उप्रयग्रस्तुगगमश्च । - 1