पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ वृह्द्धतुर्कपावल्याम् १. कणति ॥ २. । कणलु ॥ ३. अकगत् ॥ ४. हणेत् ॥ ५, चक्कण ।। ६. गणित || ७, इणिभ्यसि ॥ ८. झ्ण्यात् !! ६, अंबाणीत् ॥ १०. अक्रणिप्यत् । वै_कण्यते । ९. अत्राणि । णिचि---कणयति । सनि–चिकणिपति । यडिय---वाक्कण्यते । यङ्- लुकि~~चाकणीति-चाकन्ति । कुसु--कणित्वा । प्र । क्वणि- तुम् । निघणःनिक्वणः इत्यादि । {१३६] भगशब्दे । सकर्म७। से। परस्मै० ॥ १. भणति ॥ ५. बर्मेण । बभौतुः ॥ इत्यादि (गदति’ (३७) वत् । भाणः । भणितिः | [१३७ओऍ=अपनयने । सकर्म७ । सेट् । परस्मै० ।। १. ओणति | ३. औणत् ॥ ५. ओणाञ्चकार ॥ ६. ओणिता । ९. औीत् । इत्यादि । [१३८] कनी=दीप्तिकान्तिगतिषु। अकर्मe । सेट् । परस्मै० ॥ १, कनति ॥ ५, चकान । चकनतुः । इत्यादि ‘गदति ’ (३७) वत् । कन्या । कन्याया अपत्यम्=कानीनः व्यासः कर्णश्च । कनकम् । क्रीन् । [१३९] ©नःशब्दे । अकर्म० सेद् । परस्मै० ॥ १. स्तनति ॥ ५ . ततान । तम्तनतुः । इत्यादि गदतेि। (३७) वन् । अभिनिष्टानैः-वर्णः । तनः स्तन्यम् । स्तनितम् ॥ १. बदव्रजेति-(पृ० १२) वृद्धिः। हि सप्तमी विथ । २. बभाण व न से मायम् (भट्टि; १४ । ४६ \ ३ ३. अदेशादिवदवभ्यासलोप न । ४• इजादेश्च शुरुमत – 9° < , इयाम् । ५. कमद्धमयशोभराविवरान्कृपानेिभेरन् । इति धीपरिणये ॥ ६. ऋकारस्य स्तकरभावे प्रक्रिया ‘स्तम्भते’ (१२१) इति वत । ७. अभिनिखः स्तनः शब्दसंज्ञायाम् । अस्मस्तनः सस्य मूर्धन्यः स्यात् शब्दस इअम् ि!