पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ बृहद्भानुप्रवक्ष्याम् १. क्राम्यति ॥ २, क्रम्यतु ॥ ३. अक्राम्यत् ॥ ४, ऋा स्येत् = १, कॅमते ॥ २, क्रमताम् ॥ ३. अक्रमत ! ४, क्रमेत । ६. चक्रमे । चक्रमाते । स्वमिरे ।। १० चक्रमिपे ! चक्रमर्थं । चक्रमिब्वे ॥ उ० चक्रमे । चक्रमिबद्धे । चक्रमिमहे ॥ ६. न्ता ॥ ७, क्रेस्यते ॥ ८, कंसीष्ट ॥ ९. अनूस्त । । १०. अनूयत ॥ कर्मणि – १. क्रभ्यते । २. कम्यताम् । ३. अक्षम्यत । ४. क्रम्येत । ५, चक्रमे । ९. अक्रमि विचि---क्रमयति- ते । सनि–चिकमिषति । चिक्रसते । थर्ड --चङ्गम्यते । यङ्लुकि चङ्कमीति-नन्ति । कृत्सु- - क्रमेितव्यम् । क्रमणीयम् । ऋश्यम् । कैन्तः । तान्त्र-कन्वा--क्रमेव । क्रमः । क्रिमिः । प्र, उप- आरम्भे प्रक्रमते प्रक्रम्यते । उपक्रमते उपक्रम्यते । परा पराक्रमे=परा- क्रमते । आ आक्रमते क्रभ्यते चा, सूर्यः । आहुर • .भने’ इत्या मनेपदम् । सम् सङ्गमे, संक्राम्यति संक्रामति । विविक्रमे, विक्रा म्यति, विक्रमति, पादकरणक्रचिकमे तु चेः पादविहरणे । इत्यामनेपदं स्यात् । साधु ‘‘विक्रमते" याजी ॥ उत्-उकमणे उस्तोभति । अनु-अनुक्रमणे (अनुसरणे) अनुमति अति=अतिक्रमणे (टङ्कने) वि+अति=व्यतिक्रमे । निः=भिप्तमे । परि --अस्ति इत्यादि । दृचिसर्गतायनेषु क्रमः । एष्वर्थेषु ऋमुधातोः अस्मनेपदम् । धृतिः १. था भ्राशभ्लाशभ्रमुक्रमुक्लमुअलिश्रुटिलषः। एभ्यः ३घस्य कश्रयै सार्वधाभुके परे ॥ २. अनुपसर्गाद्वा । इति ऋभो विकलेटम नेपदश् । ३. अस्यात्मनेपदित्वात् स्नुक्रम (पृ० ८३ । रल ईijभत्र । ४ पोरदुपधात् । पवन्ताददुपधातयत् , ५ यस्य विभावः ई. क्रमश्च त्चि । अम उपधाय वा दर्धि: स्यात् झलादौ वि परे ।