पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादुः ॥ ॥ १ ॥ अप्रतिबन्धः, सर्ग उत्साहःतायनं स्फीतता | बृस्यादिविधयमस्मिनेपदं परोपाभ्यां योग एव भवति । [१४२} अयतौ । सकर्म७ 1 सेट् आत्मने० ।। १. अयते ॥ २. अयताम् ॥ ॥ ३. आयत । ४ . अयेत ।। ५० अयाचते-बभूव-आस ॥ ६ . अयिता ॥ ७. अयिप्यते ॥ ८. अयि- षीष्ट । ९ *आयिष्ट । ढंग्-वम् ॥ १०. आयिष्यत ।। प्लायते । पलायते । कर्मणि--अथ्यते ! ९. आयि । णिचि-आययति--ते । सनि–अयिथिषते । कुत्सृ–अयितव्यम् । अयनीयम् । अय्यम् । अयितः । अयमानः । अयितुम् । अयित्वा । पछथ्य । थरा-अप- सरणे, पैायते । [१४३३ दयदानगतिरक्षणहिंसादानेषु । सकर्म७। से । आत्मने । ५. दयते ॥ ५. →याञ्चक्रे । ‘दधति'(७वत् । र्देशः । द् । [१४४] ऊयी=तन्तुसन्ताने । सकर्मo । सेट् । आत्मने ७ । ६. ऊयते ।। २. ऊथताम् ॥ ३. औयत ॥ ४. अथेन ॥ ५. ऊयाञ्चक्रे ॥ ६. ऊथिता |} ७, ऊयिप्यते ! ८. अयिषीष्ट । ९. औयिष्ठं औौयिषाताम् ॥ १०, औौयिष्यत । कर्मणि --ऊरयते । णिचि- ऊययति–ते । सनि--ऊयियिषते । कूचि--ऊचितव्यम् । अयनीयम् । ऊर्यम् । ॐः । ऊयमान । ऊयितुम् । ऊयित्वा , समूथ्य। अतः । ३ १ दायादाश्च । इयम् । ते आयष्ट म। रुतिस्तश्र . भटि; १५ । १०४। २. विभाषेटः १५० २ ३ } 1 ३. ‘उषसर्गस्ययतौ" इति लवम् । ४. दायसश्च। ५. स्पृहिणूझीयदिना आफू ५. कृछि एका ६ विधा छ। ६ ईदियात बीदेत-इति निष्ठायामनिट् ।