पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वमलः पौराणिको रमाचर्यस्तस्मिन्नेवाग्रहारीकृत प्रामे पातिव्रत्यादिश्रुणैर्ज- नकनन्दिनीमनुकुर्वाणया सीताबाईसंज्ञिकया भार्यया सेवमानश्चिरमुवास । तपश्च तादृशोर्महस्मनर्मध्यमः पुत्रोऽयं ग्रन्थकारः कुणाभिधो वाक्य एष स्वजनक्रनिंजज्येष्ठभ्रातुः श्रीनिवास/चर्याच्चाधीतव्यः कलिकलम- हिंस्र तद्दमेऽलब्धजीविकोपायः शास्त्रमध्येतुं मुखेन च जीविकमधिगतं पदवाक्यप्रमाणपारावारीणैर्बहुभिः पण्डितधरेण्यैरलंकृतं कुम्भघोणक्षेत्रमध्य यसत् । तत्र चारब्धशाध्य मनः शत्रयसनयोग्य एव कल जाताश्षा भ्यसनः पित्रोर्जात्रादीनां च पोषणार्थं द्रव्यसंपादन एव मतिमकार्षीत् । अहोमहिमाऽयमाकिओन्यस्य । एतदृशः सन्ति कियन्तो जन! ये विधैि नियोगतो दरिद्यपीडिता निजाध्ययनविमुखाः संजायन्ते । तत्र च दैववश स्कस्यामपि दृश।लायां लड्योषाध्ययषदोऽवाप्तस्वभ्यो विना वेदन्त भ्यसनमितरदध्ययनं विफलमिवेत्यफलथ्य श्रीमदानन्दतीर्थभगवत्पा दाचार्यप्रणीतानां दशोपनिषद्भाष्यगीताभाष्यश्रीमद्राक्षात्रभाष्यप्रभृ- तीनां द्वैतवेदान्तग्रथनां पठनमरद्धुकामः स्वगृहे ऽलब्धतत्तपुस्तको अन्थगोषनचणेभ्यो निजसतीर्थेभ्योऽप्यनवापुस्तक; कलकल-मुम्ब- य्यादिस्थलेष्वषिं मुद्रितपुस्तकलभायै कृतबहुपरिश्रमो यदा नालव्ध श्रीमन्मध्वमतीयमेकमपि मुद्रितं पुस्तकं, तदैवेतरमतपुर ध्वमतपुस्तकानि मुद्रयित्वाऽपेक्षितुंसकलजनसहजलभ्यानि विधास्य इति निरवैषीत् । प्रियपाठकाः पुस्तकसंमुद्रणं तत्रापि संस्कृतपुस्तकमुद्रणं प्राह कादीनां बहूनामनुपलम्भाकथं दुष्करं तद्वद्भरनुमातुं शक्यं, तच्च महता ऽ निकेनैव सुसंपाद्यमित्यत्र न विशयलेशः। परमयभचिनानेसरोऽसस्यपि श तरूप्यकाधिके धने पञ्चसहस्ररूपकमुद्रः पणीयं ‘श्रीमतसर्वामूल' नामकं श्रीम दानन्दतीर्थभगवद्पात्रचर्यप्रणीतानां सप्तत्रिंशन्मूलग्रन्थानां संग्रहातभकं ग्र न्थं मुद्रयितुमारब्धवान् । अहो! धैर्थमहिमाऽस्य मुद्रकस्य । यरसयमभीर प्रकृ लिभिरूपंधैर्यंशं विधातुमिदमत्यन्तमशक्यम् । मुद्रितपुस्तकानां सहजलभ्यत्वेऽ यस्य्। : षि पठेयुरको विरम ताममुद्रणोद्यमदिति धनेष्वपि केषु चित्