पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्र तुरूपदृश्यम् {१४४५) पूषी-विधारणे दुर्गन्ते । अकबीर। सेट् । आणनेः। १. पूयते । पूयताम् ॥ ३. अपूयत ॥ ४. पूयेते । ५. पुपूये ॥ ६ पूयित ॥ ७. पूयिष्यते ।। ८. पूयिषीष्ट । द्वम्-दघम् । ९, अपूयिष्ट । हम् - ~त्रम् । १०. अपूयिष्यत ॥ भवे--पूयते । णिचि--पूययति-ते । । सनि-पुपूयिषते । । यङि --पोपृश्यते । यङ्लुकि-~पोपूयीति-पोपोति । कृत्सु --पूयितव्यम् । पूथनीयम् । पूय्यम् । पूतः । पूयित्वा । पूतिः । पृथः । [१४६] स्फायी—चूर्छौ । अकर्मी० के सेट् आत्मने० ॥ १. स्फयते ॥ ५. पम्फाये | ६. कायिता ॥ ७. स्फायि- ष्यते ।। ८, स्फयिषीष्ट । डूम्-ध्वन्॥ ९. अस्फायिष्ट । दुम् भुवम् ॥ १०. अस्फायिष्यत । भवे-स्फार्यते । णिचि--झर्व यति । सनिपस्फयिषते। यङि -“पास्फथ्यतेयङ्ङकि–पास्फा- यति । पास्फीति । कुसु--फायितव्यम् । स्फायनीथम् । स्फार्यम् । स्फायमनः । स्फीतैः ? स्फीतवान् । स्फयितुम् । स्थायित्व । वि स्फार्य ! स्फारः ! [१४७तापृशन्तानपालनयोः। सकर्म । सेद् । आत्मनं । । १. तायते ।। २, तयतीम् ॥ ५. ततये स्फयि’ (१४६) धत् । ९, अतयि - अतायिष्ट । णिचि तायप्रति -ते । यइलुकिं तातायीति-ताताति । १. फ़यों वः । णौ ॥ २. ईड भी वें प(स्फात् ति' इति स्थिते कथं व्योर्चयि । इति यलोपः। ३ स्फथः सं निष्ट्रथाम् । ४. कश्चन स्तेऽन्यत्र सश्चतम् । ५ . ६थजनश्रुधथूर्तियिष्यायियोऽन्यतरस्यम् । एभ्यश्लेश्चिमी संथादेकवचने तशब्दे परे। बिणे क्रुक् (८९ २२) इति धिणि रूपम् । एकादश लुङ् ।