पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ व!दयः ॥ १ ।॥ । [१४८] वल=संवरणे । सञ्चरणे च । सकर्म७ । सेट् । आत्मने० ॥ बलुते । वलताम् । इत्यादि ‘चकति’ (५७) वत् । बिशेषस्तु वैबलेन बालः । वारः वालेः । बलयः । इत्यादि । [१४९] कल=शब्दसंख्यानयोः शब्देऽकर्म७ । संख्याने सकर्म० । सेट्। आमने० ! १. कलते ॥ २. कलताम् ॥ ! ३. अझलत ॥ ४. कलेत । ५. चफले । चकलाते । चकलिरे ॥ ६. कलिता ॥ ७. कलिष्यते ॥ ८. कलिषीष्ट । ९, अलिट् । १०. अकलिप्यत । अन्यत्सर्वं ‘चकति’ (५७) चत् । कालः । काली । कालिः । कलिका ।। १५०) देव–देवने । अकर्म७। सेट् । आसने४ ॥ १. देवते ॥ २. देवताम् ॥ ३ . अदेवत A ४. देवेत । ५, दिदेवे ।। ६. देविता ॥ ७. देविष्यते । ८. देविषीष्ट । ९१ . अदेविष्ट ॥ १०. अदेविष्यत । इत्यादि ‘वेष्टति’ (९४) वत् । कुसु--देवनीयम् , देवितुम् देवनमित्यादि परि-विलापे । परिदेवते । पैर्यदेविष्ट । इत्यादि । [१५१] ईटीईष्र्यायाम् । सकर्म० ! सेट । परस्मै० ॥ १. इयैति । २. ईष्र्यतु ॥ ३. ऐप्थेत् ॥ ४, ईष्र्येत् ॥ ५. ईष्र्याञ्चकारथ्र्याम्बभूव=थैमास ॥ ६. इंभ्यिता ॥ ७. इंड्थि व्यति ॥ ८, ईष्र्यात् । ईष्र्यास्ताम् । ९. ऐष्यत् । ऐयिष्टाम् । ॥ १०. ऐष्यिष्यत् । कर्मणि ईष्र्युते । ९. पेट्यि । १. न शसददवादिगुणानम् । इति लिटि एवभ्यासोपैौ न। २. भणैदेविष्ठ स पुरः इति भःि ।