पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ वृह्द्धातुरूद्वयम्-- +. णिचि---ईष्र्ययति । सनि --प्यािययिषति-ईष्यषिर्षति । कृत्सु इष्यलच्यg । इष्टैणीयम् । इयम् ? इष्यतः | इष्यन् । इयतुम् । ईर्थिव। } सभीर्थे । ईथं । देवेंदत्ताय ईष्र्यति ।। । [१५२] अछ=भूषणपर्याप्तिवारणं उ । सकर्म७ सेट् । परस्म ९ ॥ संवें ‘अष्टति’ (१०२) चत् । ९. मा भवान् आलीजें । अल कम्। अलका । आलिः । आली । [१५३] बि फलस्वचिशरणे । अकर्म७ । सेट् । परस्मै० ॥ १. फलति ॥ २. फलतु ॥ ३, अफझन् ॥ ४. फलेत् । ५. पफाल । फेन्नतुः । फेछुः } स० केलिथ । फेलधुः ॥ ॐ ७ पफाल -पफल। फेलिव || ६. फलिता । ७, फलिष्यतेि । ८. फेल्थात् । ९. अफलीत् । १०. अफलिष्यत् | भावे --फल्यते । णिचि- फलयति । ९. अप्रीफलत् । सनि---पिंफलिषति । थङि---पम् यते । यङ्ङकि--पग्फुलीति--फम्फुलित । कृत्सुफलेतव्यम् । फलनीयम् । फाल्यम् । फूलः । फुल्लवान् । फलितुम् । फलित्वा । प्रफुल्य ॥ [१५४ ] मीलनिमेषणे । सकर्म० । सेट्। परस्मै० ॥ १. मीलति = २, मीलतु ॥ ३. अमीलस् ॥ ४. मीलन् ॥ ५. ॐ येंतेस्तृतीयस्य । तृतीयैकान्च इति पडे ॥ २ तृतीयव्यञ्जनस्येतिं पक्षे । ३ ऋधद्रवेयस्यार्थानां यं प्रति कोपः । ४. अतो न्तस्य । अत: समीपे ये रौ तदन्दस्याङ्गस्य वृद्धिः स्यात् परस्मैपदपरे सिवि । ५ तूफले (११७ति एवाभ्यासलोप । ६ वरफळश्य इति याङ यङलक च अभ्यासस्य जुक । उस्परस्यातः । इत्यभ्यासपरत्र चरफलपरकरस्थ उवम् । ७. अनुषस्फुल्ले१४१ ति निपातः ।