पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A " भ्यायः || १ । | । ८९ ५. मिगील ॥ ६. मीलिता ॥ ७. मीलिप्यति ॥ ८ . मील्यात् । ९. अमीलीत् ॥ १०• अमीलिप्यत् । । कर्मणि--मील्यते । णिचि- मीलयति-ते । सनि--- मिमीलिषति । यङः-–मेमील्यते ! यङ्- लुकि-मेमीलीसि । मेमील्ति । कुछ --मीलितव्यम्-मीलनीयम् । मील्यम् ! मीलिव । सम्मील्य । मीलिङ्गम् ! प्र-प्रमीलायाम्-प्रभी लति । प्रमीला । तन्द्री प्रमीलेत्यमरः । नि--निमीलने । निमीलति । उत्-उन्मीलने, उन्मीलति । [१५५] शूल-सुंजायाम् । सङ्घाते च । अकर्म७ । सेट् । परस्मै० ॥ शूलति । शुशल । इत्यादि “कूबति’ (८५) चत् । धूळकरोति । [१९६) मूलप्रतिष्ठायाम् अकर्म७ । सेट् । परमै० ॥ मूलति । मुमूल। इत्यादि ‘कूजति’ (८५) बत् । उन्मूलयति= उप!टयति इत्यर्थः । [१५७फल=निष्पतं । अकर्म७। सेट् । परस्मै० ॥ १. फलति || ६० पफाल । फलतुः पेर्तुः । शेषं ‘गदाति' (३७) वत् । फलतीति फलम् । फैलिनः । प्रतिफलतिप्रतिबिम्ब्यते । [१५८] फुढ=विकसने । अकर्मo । सेट् परस्मै० } फुलति । प्रफुल्ल । इत्यादि ‘कुवति’ (७७) यत् । [१९९१ खेळ=चलने । अकर्म७ सेट् । परस्मैप० ॥ १. “'शलापाके’ इति डाच्प्रत्ययः २. कल्पद्रुम येशबलेन फेछः (भट्टिः ३ + ४२) । ३. फल बर्हथमिनर्वक्तव्यः । इति वत्वर्थे इन । 12