पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृह्द्धातुरूपाचश्याम् १. खेलति ॥ २. खेलतु ॥ ३. अखेलत् ॥ ४, वेलेत् ॥ ५. चिखेल । चिखितुः । ६. खेलिता। ७. खेलिष्यति ॥ ४. खंत्यात् ॥ ९. अखेली ॥ १०, अखेलिप्यत् । } भावे-खेच्यते । णिचि-खेले यात । सनि-चिलिषति । यड़ि-चेल्यते । यङ्लुकि-चखेलीति चेल्ति । कुरसु - खलेतव्यम् | खेलनीयम् । वेल्यम् । वेलन् । खलितुम् । खेलित्वा । प्रवेक्ष्य। खेल । {१६०] स्खलसचलने । अक्रमी० १ से० । परस्मै० ॥ १. स्खलति ॥ ५ . चखाल । चखलतुः । ‘गदति' (३७) वत् । णिचि- स्खलयति । १६१) इल-विदरये । अकर्म । सेद् । परस्मै७ ॥ १. दलति । २. ददाल । देलतुः ॥ इत्यादि ‘ददति’ (३८ वत् । णिचि--दलपैति } । (१६२] चरतीौ भक्षणे च । गताबकर्मकः। सेट् । परमै७ ।। १. चरति ॥ २. चरतु ॥ ३. अचरत् ॥ ५. चरेत् ॥ ५, चचार । बेरतुः । चेरुः । स७ चेरिथ । चेरथुः । चेर । उe चचार चचर । चेरिव । चेरिम ॥ ६, चरित ॥ ७. चरिष्यति । । ८. चयत् । चर्यास्ताम् ॥ ९. अचरीत् ॥ १०. अचरिष्यन् । उत्पूर्वकस्य, उच्चरते, सम्-सञ्चरते । कर्मणिचर्यते । णिचि-- १. निगरणाचछनार्थेभ्यश्चेति परस्मैपदम् । २. श्रष्टादित्रन्मिथ्यम् । ३. घटदित्वाग्मियम्॥ ५. सप्तमे लुइ । वदव्रजेति वृद्धि: । ५. उद्धः सकर्मकात् । समस्तृतीययुक्तात् । पितृवाक्यमुश्चरते । रथेन सकरते । ।