पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ वादयः ॥ १ ॥ चरयति-ते । सानि--चिचरिषतिं । याङ– चढूर्यते । यङ्ङकि चञ्चुरीति-यचूर्ति । कुसु-चरितक्ष्यम् । चरणीयम् । धैर्यम् । संञ्च र्यम् । आँचः। आचार्यः । चरितः । चरत् । चरितुम् । चरित्व । सञ्चर्य ! चराचरः । चरिष्णुः । चरित्र । चारित्रं । गोचरो= विषयः । सञ्चरो=मार्गः । [१६३] छिडू=निरसने 1 सत७ । सेट् । पर ० ॥ १. ष्ठीवति ।। २, ष्ठीवतु ॥ ३. अष्ठीवत् ॥ ४. श्रीयेत् ॥ ५. टिचैत्र-तिष्ठेव । टिटुिवतुः-तिष्ठिवतुः ॥ ६, ष्ठेवित ॥ ७, छेविष्यति ।। ८, टीव्यौत् ।। ९. अठेवीत् ॥ १०, अप्ठेविष्यत् । कर्मणि--ठीव्यते । णिचि~-छेचयति ते । याङ-टेष्ठीव्यते-तेठी- ठ्यते । ऊद्भाविनां वकारान्तानां यङनास्ति । सनि-टेष्ठिविषति: तेष्ठिबिषति-दुष्ठंचूषति-लुञ्चूषति । कृत्सु--सेवितध्यम् । टीवनीयम् । ष्ठीव्यम् । ठेवित्वा-४ठूत्वा । निष्ठीय । घ्यूतैः । ऋचूतिः । ष्ठीव- नम्-ष्ठंघनम् । १. लुपस्स दधरे- तिं भावगर्हयमेव यह । चरफ्लोचे (१५३) । ईचभ्यःसस्य नुन् । उपरथन । (१५३) इत्युत्वम् । हलि चेति दीर्घः । २ गदमदचरयमश्श्वनुपसर्गे । इति यत् । ३. अनुपलगे इति वचना- झोंपस oप्रदैः ४ आङि चागुरौ। इस गुरुभिक्षार्थे यत् ॥ ५. गुर्वर्थं तु ण्यत्. ६. अर्तिलूधूसूखनसहचर इत्रः । ७ स्वार्थेऽण र ८. टिबुक्ल वितं दोषः । सुखभ्रातृष्टिघृष्वकर्नानां सत्वप्रतिषेधो वक्तव्य इत सस्वः निध९. हलि च इतै दीर्घ: । १० . रूनीवन्तर्धभ्रस्जदम्भुर्भि स्वृचूर्णाभरज्ञपि सनाम् । इवन्तेभ्यः इवादिभ्यश्च सन इट्टा स्यात् । इति इद्मक्षे ‘वेद्विषति' इङभावपक्षे छत्रोश्शङनुनासिके च। सतुकस्य छस्य वस्य च क्रमात् य ऊचु एतव्देशौ स्तोऽनुनासिके की झलादौ च क्षितिं । इतं कटिं यणदेशे द्विर्वचनम् । ११. उदिस्वादि बिकस्यात् इष्पक्षे न क्व सेडि–ति कित्व निधङ्गः । ३४ उभावपक्षे तु फिरधाठ यणदेशः । १९. यस्थ विभाषा (३५) इंस्थानंट !