पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ वृहन्नातुरू५घर्थम्--- ( [१६४] जिञ्जये। अकर्म० । अनिट् । परस्मै० ॥ १. ५० जयति । भ० जयासि । उ ० जयाभि ॥ २. जयतु-dत् ॥ ३. अजयत् ॥ ४. जयेत् ॥ ५. प्र० जिगञ्ज । जिग्यतुः । जिग्युः । म० जिगैथिथ-क्षिपेथ । जिग्यथुः । जिंग्य ॥ उ० जिगायें-जिगय । जियैिव । जिथिम ॥ ६. प्र० जेता । म ० जेतासि । उ ० जेतास्मि । ७. जेष्यति ॥ ८. * जीयात् । यास्ताम् । ९. अजैषीदें । अजैष्टम् । अजैषुः । १०अजेष्यत् । भावे-जीयते। ५ जिग्थे । ९. अजायि । णिचि-जापैयति । ९. अजीजपत् । सनि-जिगीषति । ९. अजिगीषीत् । याङजेबीयते । यङ्लुकि जेजयीति-जेजेति । विजयते । पराजयते । कृत्सु-- जेतव्यम् । जयनी यम् । जय्यम् । जेयम् । जितम् । जितः । जयन् । तुम् । जित्वा । विजित्य । जिष्णुः ।

  • १२

[१६५] जीव–प्राणधारणे । कर्मणो धात्वर्थेनोपसंग्रहादकर्मकः । सेट् । परस्मै ० | न हूं। १. सन्लिटोर्जः ? जर : सर्पिलग्रिमसो योऽभ्यसतत. परस्थ कुरवं स्पात । २. जि वि अल ==इको यणचि। ३ भरद्वर्जनदिद्विकल्पः । ४. णञ्चमो वा (पू५ ७) ५ क्रादिनियमादिट्। एरनेकाच शांत या

  • अकुत्सार्वधrतुकयो--(९४)रति दीर्घः। ६. लुष्टि यी निश्च ।

ऊि +णिच् इयत्र सार्वधातुकार्धधातुकयोरिति गुण, जो + इ इस स्थिते ' ीनां । एषामेव आस्वं स्याएg । इत्यचे अ इ इत भवति । तत: अर्तिहंब्लीरीक्नूयीक्ष्मथ्यतां पु ल धौ । इति पुरागमे अभ् +३= जाषि= शप्=ज्ञापयति । ८ इको झष इशान्ता झलादिः सन् फिस्र्यहः इति किश्चन गुण: । अझमगमां खनि । अजन्तान इन्तेर देशमेश्च दर्षिः स्थल सन । सन्लिटोति कुत्वम्। ९. विपाभ्यां जेः आभ्यां परम्प जिघ्रतोरात्मनेपदं स्यात् ।