पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वादयः ॥ १.} ॥ २९ ३ १. जीवति ॥ ५. जिजीव । जिजीवतुः ॥ । ६. जीवितार ॥ ७. जीविष्यति ॥ ८. जीव्यात् ॥ ९, अजीवीत् । १०. अजीविष्यत् । भावे- जीव्यते । णिचि--जीवयति । आजीिवत्-अजीजिवत् ॥ सनि—जिजीविषति । यडि--जेबीच्यते । ऊभाविवकारान्तत्वाच लुङ् नास्ति । कृत्सु --जीवितव्यम्। जीवनीयम् । जीयम् । जीवितः। जीवन् । जीवितुम् । जीवितम् । जीवनम् । जीवित्वा । उपजीव्य । यावज्जीवम् । जीविका। जीवातैः ॥ जैवातृकः—आयुष्मान् । उप- आश्रये, उपजीवति-आश्रयति / उपजीवी। उपजीव्यः । {१६६] पीव=स्थौल्यै । अकर्मe । सेट् । परस्मै० ॥ १. पीवति ॥ ५. पिपीव ॥ ६. पीविता इत्यादि ‘जीवति’ (१६५)वत् । णिचि-चङि अपीपिवत् । पीवा । पीवरः । [१६७] पुर्व-पूरणे । सकर्म७ । सेट् । परस्मै० ॥ ऍवति ॥ ५, पुपूवे । पुपूर्वतुः ॥ ६, पूर्छिता ॥ ७. पूर्व प्यति ॥ ८. पूर्यात् / ९. अपूर्वात् ॥ १० अपूर्विष्यत् । कर्मणि-- पूर्यते । णिचि-पूर्वयति -ते । सनि--पुर्विषति । । यडि--पोपूर्यते । यङ्लुकि-–पोपूवति—पोपूर्ति । कृसु-पूर्वित- व्यम् । पूर्वणीयम् । पूर्वम् । पूर्वतः । पूर्वन् । पूर्वितुम् । पूर्वत्वा । प्रपूर्य । पूर्वः। पू। पुरी । [१६८] चर्च=अदने । सकर्म० सेट् परस्मै० ॥



१. भ्राजभासभाषदीपजमीिलपीडमन्यतरस्याम्। एषामुपधा या हस्यो वा स्याक्षरे णौ । इति उपधहस्वविकल्पः । २. यावति विन्दयोः इति णमुल । ३. जीचेरातुः ॥ ४. उपधायां च (१७) इति दीर्घः ।