पृष्ठम्:बृहद्धातुरूपावलिः.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादयः । १ । । ९५ यङि-–देधिम्यते यङ्लुकि --- देधिन्वीति-देर्विन्ति । कृत्सु धिन्वितव्यः । धिन्त्रनीथः धिन्ध्यः । धन्वितः! धिन्वन् । धिन्वन्ती धिन्वितुम् । धिन्वनम् ! धिन्विस्य सन्खन्थ्य । [१७१] अवशगतिकान्तिीत्यवगमप्रेयशश्रवणस्त्रस्यgयाचनाये च्छादीप्यवाप्त्यालिङ्गनहिंसादनभागवृद्धिषु । सकर्मo । सेट् । परस्मै० ॥ १. अवति ।। ५. आय ॥ ६. अचिता । ॥ इत्यादि ‘अश्वति’ (१०२) बन् ॥ ॐ; } उवौ । उबः। ऊति जनः} ओमैं । औतुः । कृष्णोर्तुः-क्षुधातुः अविः। अवैनिः। अवनी। अधी=Eतुमती । {१७२] धावुगतिञ्चद्योः। गतावकर्मकः । सेट् । उभय७ ॥ १. धावति। ॥ २. धावतु ॥ ३. अधावत् । ४. धावेत् ॥ ५. दधाव ॥ ६. धाविता ॥ ७. धाविष्यति ।। ८. धाव्यात् ॥ ९. अत्रैवीत् ॥ १०. अधाविष्यत् । आत्मनेपदे १. धावते २. धाव ताम् ॥ ३. अधावत ॥ ४. बाबत ।५. दधाथे ॥ ६. धाविता ।। ७, धाविष्यते ॥ ८. भाविषीष्ट । ९. अधाविष्ट । ] १०. अधावि- प्यत कर्मणि-धान्यते । ९. अधावि । णिचि-धार्द्धयति । सनि- दिधाविषति-ते । याङि-दाधाव्यते । यङ्कुकू नास्ति । कृसु-धावित- भ्यम् । धावनीयम् । धाव्यम् । धौतें : । धृतवान् । धाविवा-घौत्रं । १. ज्वरत्वरस्रिव्याधिमधामुघथायाश्च ज्वरादीनामुपधधकरथाट् स्यात् क् शलादावनुनासिकादौ च प्रत्यये । इति झिपि कटू । २. अवरे- टिलोपश्च । इति मन्। ३. खिलानिगमिभखिसच्याविधाकाशेभ्य- स्तुन्' । इति तुन् । ऊत्य । ४. अयोध्योः समले व । ५. अतिसु भृधस्यश्यवितृभ्योऽनिः । इयनिः । ६ अबि तूस्तृतन्त्रिभ्य ईः। इति । ७. सप्तमी विघ । ४. एकादसी त्रिधा । ९. चार्थवपरस्मैपदमेव १५, थस्य विभाषा। इयमिव । च्छवो शथ् (१६३) एत्येधत्यू इति श्रुतिः ।। ११. उदंतं वा (३५) इति इद्धकल्पः। ऽभाने छछूोः शूदे।