पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

yk { पुस्तकस्वामिषु, महता यत्तेन तालपत्रलिखितानि पञ्चषाणि पुस्तकानि संपर्धा यहुभिः पण्डितैः संशोध्य वर्षद्वयेन समाप्यत तरीसुद्रणम् । ततः *मण त नभूतान् न्यायसुधादीन्, न्यग्रामृतरङ्गिण्यादिकाम् सुदुर्लभन् ब दमन्थश्च सहजलभ्यनक्षत् ! त नि तु न केवलं भारतं वर्ष व्याप्नुवन् कित पाश्चात्यदेशेष्वपि पुस्तकागरणि विद्वन्मन्दिराणि चक्षुषीत । ऋ बहूना ग्रन्थालयेषु महराजप्रासादेषु विद्वदग्रेसरघुवेंपु चेदानीं स्थितानि मुद्रितव्रतमतपुस्तकानि श्रीमता कृष्णचयेणैव मुद्रितानि । यतवल्लूष- कृतं तत्रभवता जावीमहाशयेन संस्कृतपुस्तक़न दुर्लभानां मुद्रणेन - ण्डितघगपरि, तथैव श्रीमन्मध्वमतानुयायिनामुपर्यपि कृष्णाचार्येणनेन । अत एव मनसि स्थितं तद्विषयकमादरं प्रचिकटयिषुणा मया प्रस्तावनाले खनोपक्रमोऽथमीकृतः । न केवलमेतावतैव परिसमाप्तोद्यमकथा मद्रक यस्य । अनेन खलु दाक्षिणात्यपाठानुसारि समग्रं महभरतं संगृह्य प्र- काशि ! गणपतकृष्णाजिन मुद्रिते भारते लभ्यममे कुतोऽयं प्रयीकृ त इति यद। पृष्टं सादृशैस्तदा स एवाकथयस्महाभागः ! * यन्महभरता बलोकनेच्छया गणपतकृष्णाजिमुद्रितं भारतमभीय यदैवादिपञ्चवचथं तदैत्र तस्मिन्पर्वाणि कार्ये पौरणिकान मत ।तपादन वदनतः श्रुताः शर स्य अध्यक्ष उपरिचश्वमुन! प्रत्तयः सस्यवस्याः पाणिग्रहणं, वेद ठ्य सस्योपनयनं, फाल्गुनस्य कपटयतिवेषधरणं, देवकीवसुंद्वाभ्यां दश थाः सुभद्रायाः पाणिग्रहणमित्येवमाद्याः कथा यदा नाद्राक्षे तदैव तच वबुभुत्सया तळघरनगरं गत्वा तत्रत्ये सरस्वतीमहळू संझुक तन्नगर जन संस्कृतपुस्तकांगर तैलंग(क्षर लिखिते, मशरक्षरलिखितं चेति पुस्तकद्वयं लब्धवान् । तत्र च बर्ये ४तः सफलः कथा दृष्टा असे मुम्बापुरमुद्रितं तत्रस्यं चेक्षुभे अपि यद् दृष्ट पुस्तके तदा बहवो विसंवाद दृग्विषयं मेऽपतन् । अत औसराहदाक्षणस्यभेदेन महाभारतं द्विबिधप ठोपेतमिति ज्ञात्वा दाक्षिणस्थपठानुस/रि महाभारतमघइयं मुद्रणीयमिति निरणैषामिति । तथैव महता प्रयासेन मूढपुस्तकानि संकलय्य बहूनां प न वाटा