पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ बृहद्धतुरूपवस्थाम् अनुधाव्य । धावितुम् ? धावन् | धावमानः । अनु-अनुधावने ; अनु- आचति । अष - पलायने : अपधावति । निर्-मार्जने ; निर्धावति । [१७३] शिक्ष=वित्रोपादाने । सकर्मe । सेट्। आत्मने० ॥ १. शिक्षते ॥ २. शिक्षताम् ॥ ३.अशिक्षत १ ४. शिक्षेत । ५. शिशिक्षे । शिशिशेते ॥ ६. शिक्षिता ॥ ७. शिक्षिप्यते ॥ ८. शिक्षषीष्ट ।। ९, अशिक्षिषु ॥ १० . अविक्षिप्यत । कर्मणि- शिक्ष्यते । णिचि-शिक्षयति-ते । सनि-शिशिक्षिषते । य-िशशि- क्ष्यते । यद्धकि-शैशिक्षति-शशिष्टि । कृत्सु-शिक्षितव्यम् । शिक्ष णीयम् । शिक्ष्यम् । शिक्षमाणः शिक्षितुम् । शिक्षित्वा। संशिक्ष्य । शिक्षा । [१७४] भिक्ष--यात्रायाम् । सकर्म७ । सेट् । आत्मने० ॥ भिक्षते । इत्यादि शिक्षति'१७३)यत् । मित्रैः भिक्षाः । मिी । मैक्षम्। १७५] दक्षव्वृद्धौ शीन्निर्थे च । अकर्म७ । संट् आर्मने० ॥ दक्षते । दददे ! इत्यादि ‘कत्थति' (२६) वत् । दक्षिणः । दक्षिणा। दक्षिणीयः । दक्षिण्यः । । [१७६] दीक्ष=औण्डेयोपनयननियमव्रतादेशेषु । अकम७ । सेट् । आभने ० ॥ १. दीक्षते । इत्यादि ‘शिक्षति’ (१७३) वव् / [१७७] ईक्ष दर्शने । सकभी० । सेट् आमने० ॥ १. सनाशंसभिक्ष उः (पृ० २६) ।