पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादयः ॥ १ ॥ ९७ ईक्षते ॥ ५ ईक्षवते ।। ६. ईक्षिता ॥ ७. ईक्षिष्यते ॥ ८. ईक्षिषीष्ट । ९. ऐसिंधु ॥ १०, ऐक्षिण्यत । कर्मणि-ईक्ष्यते । ९. ऐक्षि । णिचि-ईक्षयति-ते । ९• ऐचिक्षत् -त । सनि-द्वीचिक्षिपते । कृत्यं -ईक्षितव्यम् । ईक्षणीयम् । ईक्ष्यम् । ईक्षितः । ईक्षमाणः । ईक्षितुम् । ईक्षित्वा समीक्ष्य । ईक्षणम् । प्रति-प्रतीक्षय-प्रतीक्षते। उप-उपेक्षते । परि-परीक्षायां-परीक्षते । उत् +प्र. उत्प्रेक्षायां-उस्प्रेक्षते । अन–अन्वी क्षते ! इत्यादि । [१७८] ईषतिहिंसादर्शनेषु । सकर्म ० । सेट् । आत्मने ० ॥ ईक्षते इत्यादिईक्षति(१७७)वत् । सनि-ईबिषते । ईश्व। मनीषा। [१७९] भाष=ब्यक्तायां वाचि { सकर्म • । सेट् । आत्मने० ॥ भाषते ॥ ५, बभाषे ॥ इत्यादि ‘गाधति’ (४) वत् । आ--आलापे--आभाषते । अप-निन्दायां-अषभाषते । वि-विभाषा- धिकरूपः । परिस्-परिभाषा-सङ्गतः । परिभाषणं सानिन्द उपालम्भः । [१८०१ भास्सृ=दीप्तौ । अकर्म० ०१ सेट आमने० ॥ भासते । बभासे । इत्यादि ‘गाधति’ । (४) बत् । णिचि अधीभिसत् -अवभासत् भाः भासौ भासः । भास्वैरः । भासुरः । [१८१] णाखुशब्दे । अकर्म७। सेट् । आताने० । नासते । ननासे । इत्यादि गधति’(४)वत् । णिचि---अननासत्-त । नासा । नासिका । नास्यं । नस्यम् । १ टुङि एकादशी विवा। २ स्थेशभस्स पिसकस वरच । ३. गों नः । धरतोरादेर्नस्य भ: स्यात् , । A3