पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ जुहृद्धातुरूपाययाम् [१८२! आहुः शसि=इच्छायाम् । संक्रम ० १ सेट् । आरमने० ।। १. आशंसते ॥ २, आशंसताम् ।। ५. आशशंसे । औश शंसाते । इत्यादि ‘कम्पति’ (११८) चत् । सनि-आशिशंसिषते । आशंसुः । आशस्य ॥ [१८३] ग्रसु-अदने । सकर्म७ । सेद। आमने ० ॥ ग्रसते ॥ ५ जभसे || ६ ग्रसिता ॥ ७, असिष्यते ।। ८. प्रसिषीष्ट ।। ९. अप्रसिद्धं है १०, असिप्यत । कर्मणि –अस्थते । णिचिॐ ग्रासयंति । सनि—जिघ्रसिषते । याङि --जाग्रस्यते ? यद्- लुकि -जाग्रसीति-जाश्रांत । श्वसु -- ग्रसितव्यम् । प्रसनीयम् । प्रस्य । अह्नः । प्रसिया-- प्रश्वा च प्रसितुम् । असमान् । ग्रासः । प्रसिष्णुः । [१८४] ई-चेष्टायाम् । अकर्म ० । सेट्। आहमने० ।। १. ईक्षते ॥ २. ईइताम् ॥ ३, येङ्कत ॥ ४. ईहेत ॥ ५. ईदृर्द्धते ॥ ६. इंहिता ॥ ९. ऐहृिष्टै । इत्यादि ‘ईक्षति' (१७७) बत् । सनि –ईजिहिपते ! ईद् ॥ [१८५३ महि=बृद्धौ । अकर्म० । सेट् । आत्मने ० ॥ १. न शसददवादिगुणानम् । इयत्वाभ्यािसपी त । १. सना- शंसभिक्ष उः (पृ० २६) । आशंसुः क्षेममश्मनः (भ:ि ७ २४) । ३. स्पषि- रूप पम् । ४. लुङि एकादशी विधा के ५ निगरणचलनार्थेभ्यश्च ६. यस्य विभाषा । ७. अदितो व (३५) इतीङ्किथः । ८, इंजदयश्च गुरुमतोऽनृच्छः । ९, ऐईष्ट तं कारयितुं कृतास्मा (भःि १ 1 ११। )