पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धाथः ॥ १ ॥ है - मंहते ॥ २. मंहताम् ॥ ९५. ममंहे ॥ ६, मंहिता ॥ ९, अमंहि९ ॥ इत्यादि । ‘शङ्कति’ (५५) वल् । सनि--मिमंहिषते । यडिमामंयते । यङ्लुकि--- मामंडूति-मामण्ठि । १८६] गई—कुत्सायाम् । सकर्म । सेट् । आत्मने० ॥ १. गीते ॥ ५. जगहें ॥ इत्यादि ‘स्पर्धति’ (३) वत् । गहीं । सनि—जिगर्हिषते | [१८७काकाकगृ=दीप्तौ । अकर्म७ । सेट् । आस्मने ० ॥ १. काशते ॥ ५. चकोशे ॥ इत्यादि ‘गाधति’ (४) बत् । काशः । नीकाशः काशिः । काशी । । १८८] ऊहविती । सकर्मी० सेट् । आत्मने । १. ऊंहते ॥ २. ऊहताम् ॥ ३. औहत ॥ ५. ऊहाञ्चक्रे । । ६. ऊहिता।। ८. अहिषीष्ट । ९. औहिष्ठं ।। इत्यादि ईहति’ (१८४) वत् । सनि-ऊज़िहिषते । समूहूते-सब्रूहति । ८, समुह्यात् । समुह्य । [१८९] गाङ्-विलोडने । सकर्म७ । वेट्। आत्मने० ॥ १. गाहते ॥ २. गहताम् # ३. अगाहत ॥ ५० प्र० १ कुडिः एकादश विश । २. स्चकाशिरे दौहृदलक्षणानि चम्पू • रा. १ ॥ २५ ३. लुद्धिः एकादशं विंध। औ तिष्ठ तान्वीरविरुद्धञ्चद्धन् (भeि: १३ ४८; ४. उपसर्गादस्थस्यूयोर्वा वचनम्। इति से।पसर्गादस्मादु क्षयधदम् ॥ ५. उपसर्गाद्रस्व ऊहनेः ।