पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० 5 बृहद्धातुरूपावल्याम् => जगाहे । जगहाते । जगाहिरे ॥ १० जगाहिषे-जधक्षे । जगादाथे । जगहिर्तृ-ध्वे -जधंधै । उ० जगाहे ।। जगाहिबहे -जगाळूहे । जगा हिभहे -जगादाहे ॥ ६. गाहिता-गाढों । ७. गाहृिष्यते-घाक्ष्यते । ८. गाहिषीष्ट । दृग्-वम्~घाक्षीष्ट । घासीद्धम् । ९. अगाहिष्ठ-अगढ । अगाहिप्रता- अघाक्षाताम् । म९ अगाहिंडूस्-ध्वम्-अधाम् । १९. अगाहेिष्य-अघायत | कर्मणि--शाश्वते । णिचिगाहयति -ते । सनि –जिगा- हिथते - जिघाक्षते । यडिज्जासह्यते । यङ्लुकि~-आगाहीति जागढि ॥ कुत्सु--गाहितन्यः–गाढव्यः । गाहमीयः । गाढधः । गाढः । गाहितुम् -गङ्गम् । गर्हित्व -गङ्गा । गाहमानः । अव -अस्र- गहे= अवगाहते~-वगाहते । [१९०] सूर्हणे । सकर्म७ । सेट् । आरमने० ॥ १. गर्हते ॥ २. गहूताम् ॥ ३. अगईत ! ! ४, गहुँत ॥ ५. ५० जगृहे । जगृह्यते । जगृहिरे (? भ० जगृहिये-जघृक्षे । अगृहथे । जगृहिर्तृ-ट्वे-जधृढे । उ० जगृहे । अगृहिवहे-जगृहे । जगृहिमहे--जगृह्हे ॥ ६. गर्हितान्गर्दा । ७, गर्हिष्यते-घर्यते । १. जग्राहृ + से = हो ढः। अगढ से = एकात्रो बशो भग्न झषन्तस्य स् । धातोरच यज्ञो य एक झषन्तः तदवश्रवस्थ बश: स्थाने भष् स्थास करे उद्दे च परे । जघाडू रे = षढोः कः सि। श्रम ढस्य च कः स्याक्षकारे परे। जघाझ से =सस्य षत्वे कर्मयोगे क्षकारे = अधाओं । २ विभाषेटः ) इति ढञ् निकरुपः । ३ जगाह धवे इति स्थिते, इकारस्य इकार , धस्य धुन ४ः, गक रस्य भ७धकार, पूर्वस्य इकारस्य दो ढे परस्य लोपः स्यऐ परे। इति श्लोपः। ४ महोता =गाह + त = श षस्तथोर्धाऽधः धः झष परभृतथय: स्यतु दधातेः। गढ+धाधाः =त्वे =गाढ़ दा= द्वये + गाढा ।