पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संदर्भ ॥ १ ॥ १० १ ८. गर्हिवी-भृक्षीष्ट । ९. अगद्दिष्ट--अधुक्षत । १०, अगर्हिष्यत अधक्ष्येत ॥ कर्मणि--गृह्यते । णिचि -–गर्हयति-ते । सनि जिगर्हिषते--जिघृक्षते । याडिः--जरीगृह्यते । यद्यकि--जगृहीति जरीगृहीति-र्गिर्हि इत्यादि। कुसु-~हंतव्यः-गर्डव्यः । गर्हणीयः । गर्घः । गढीमाषः । गर्हिवा-शुदा वा । गर्हितः। चिगी । गर्हितुम् गर्छ । [१९१] पृथिअविशॐदनार्थं । सकर्म० । से । परस्मै० ॥ । १. धोषति ॥ २, घोषतु ॥ ३. अघोषत् ॥ ४. घोषेत् ॥ ५. जुघोष । जुजुषतुः ॥ ६. शोषिता ॥ ७, घोषिष्यति ॥ ८. धुष्यात् । ध्रुप्यास्ताम् ॥ ९. अघ्र्योत् । अध्वुषताम्-अघोषतुं । अघोषिष्टम् । १०. अधोषिष्यत् च कर्मणि - घुष्यते । णिचि - घोषयति । ९. अजूदुषत् । सनि--जुधुर्विषति-जुधोपिषति । यङि--जोखुष्यते । यङ्लुकि -ओघोटि-जोयुषीति । फुर्सु-- घोधितव्यम् । थोषणीयम् । त्रोप्यम् । घोषन् । नृषिर्तम्-वक्यम् । घुष्टा रजुः । उत्पादितेत्यर्थः। बुषिया--योषित्वा । बोषितुम् । घोषणम् । - अधः । [१९२] अळूच्यासौ । सकर्म७ । सेट् ! परस्मै० ॥ १ सेवे रूपम् । एकादशी विधा । २. अनिष्पक्षे शल इगुपधा- दनिटः क्सः । (पृ० ११) द्वादश र्इ । ३. चिशध्दी-=प्रतिज्ञानम् । ततो- न्यस्मिन्नर्थे । ४ हरितो वा (पृ० १ १) इति अङ्क पक्षे ह्नितया बिधा । ५. अभावपक्षे सप्तमी विधा ६ रल ४थुपधात् (१४) इति यामुन: किञ्च विकल्पः । ७ धृषिरघिराबदने । निष्ठायामनिट् स्यात् विंश्छदमभिनेयें ।