पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदः ॥ १ ॥ १०३ अक्षऍथम् ! अयम् ! अष्टः । अष्टैिः ? अक्ष्णुवन् --अक्षन् । अक्षितुम् अङ्कम् । अवि-अट्ठा । समक्ष्य । [१९३] तकूतनूकरणे । सकर्म७ । वेई। परमैं० ॥ । तैक्ष्णोति ॥ २. तक्ष्णोतु ॥ ३. अतक्ष्णोत् ॥ ४. :णुयात् ।। तदनुयाताम् ।। १. मैक्षति इत्यादि । | ५, ततॐ । ततक्षतुः । ततक्षुः ॥ सं० ततक्षिथ-ततश्च । ततक्षथुः । ततक्ष । उ० ततक्ष ! तसक्षिव--ततक्ष्य । ततक्षिम-ततम् ।। ६. तक्षित-सष्ट । ७. तक्षिष्यति-सक्ष्यति ।। ८, तथ्यात् । तक्ष्यास्ताम् { ९. अतांक्षीत्। अताष्टम् । अतासुः पञ्च- अतक्षन् । अतक्षिष्टम् । अतक्षिषुः |। १०. अतक्षिप्यत्--अतक्ष्यत् । कर्मणि--तक्ष्यते । णिचि--तक्षयति-तक्षयते । सनि--तितक्षिषतिः तितक्षति। थरि –तातथ्यते। यङ्लुकि---तातहूति-तातष्टि। कुसु- लक्षितव्यः--तष्टव्यः । तक्षणयिः । तयः तष्टः । तक्ष्णुवन्-तक्षन् । तक्षितुम् । तथैम् । तक्षिस्वाह--तष्टा । प्रतक्ष्य । तक्ष । पञ्चानां तक्ष्णां समाहारः, पक्षतक्षः । ग्रामस्य तदा आमतक्षः । q१९४] उक्ष-सेचने । सकर्म७ से । परस्मै० ॥ १. उक्षति ॥ २. उक्षतु ॥ ३. औदैत् ।। ४. उसेत् ॥ ५. उक्षाञ्चकार ॥ ६, उक्षिता ॥ ७. अक्षिष्थति ॥ ८. उक्ष्यात् । १. तनूकरणे तक्षः। इनुः स्याद् शकॅिवषये । २. ऽनुनययाभावे शषि सार्वधातुके रूपम् । ३) आर्धधातुकें रूपम् । ४ . ऑदित्वाद्वेट्। ५. सिचि इभधपक्षे धदव्रजेति ऋद्धिः । ६ सिंचे इंट्पक्षे नेटीति वृद्धिनेि कृपम् । ७, शैक्षन् शोणितमम्भ।दाः (भf*: १५ । ।