पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवदथः = १ । । । १ ०५ [२००] ईक्ष=डच्छे । सकर्मी० । सेट्। परस्मै० ॥ १. ईति । ५. ईथश्चकार । इत्यादि ‘ईष्येति’ (१५१)वत् । [२०१] उषट्सहे । सकर्म० सेट् परस्मै० ॥ १. ओपैति ॥ ३. औषत् । ५. ओवेंचकार उघोखें । ऊपतुः । अधुः ॥ ९. शैषिष्ट । इत्यादि ‘ओखति ’ (६५) वत् । [२०२] वृषु=सेचने में सकर्म ७ । सेट् । परस्मै० ।। १. वर्षति ॥ २. वर्षतु-तात् ॥ ३, अवर्षत् ॥ ४, वर्षत् ॥ ५० वबयै । धवृषतुः । ववृषुः । म० वयर्षिथ । ववृषथुः । ववृष ।। उ० ववर्ष । बह्वधिच । वधैषिम ॥ ६. वर्षिता ॥ ७. वर्षिष्यति ॥ ८. वृष्यात् । वृष्यास्ताम् ।। ९. अवैषत् ॥ १०. अवर्षिष्यत् । कर्मणि--वृष्यते । ९ . अपि । णिचि-वर्षयति--ते । सनि- विवर्षिपति । याडि---वरीवृष्यते । यङ्लुकि - बर्दाशीति--वरिपृषीति- वरीवृषीति । त्सु--वर्षितव्यम् । चर्षणीयम्। वृष्यंम्वर्यम् । वृष्टः।। वर्षन् । वर्षित्व-वृष्टं । अभिवृष्य । [२०३] वृषुसङ्कर्षे । सकर्म७ । सेट्। परस्मै० ॥ चर्षति । जघर्म इत्यादि ‘वर्षति’ २०२) वत् । १. उकुछः कणश आदने कणिशाद्यर्जनं शिलम्। ३. लघ्षधगुणः । ३. उषविदजागृभ्योऽन्यतरस्याम् । एभ्यो लिट्चुम्वा स्यात् । इति विकल्पेन आम् । केषाञ्चकार समभिः दशधकम् (भट्टिः ६ । १) ४. आमभावपक्षे लिहि' धrतोरिति द्विर्वचनादि । ५ सप्तमो छुट् । ३ रीगुथुपदस्य च (७३) । ७. विभाषा *वृषोः । इति व क्यम्। पक्षे -ऋहलोरें । ८. यस्य विभषा (३९) ९. अदित बा (३५) 14