पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K डितानां साहाय्यं न पूर्णसामनयन्महाभरतपुस्तकमुद्रशमनकपाठान्तरयु तम् । तद्वदेव श्रीमद्रामायणे वाल्मीकी गोविन्दराजीयेन पूर्वेण व्याख्या नेनालंकृतं नवानामन्यासां टीकानां सारं दत्वा मुद्रितम् । एतयोरस्माकं सर्वस्वीभूतयोर्मह।ग्रन्थयोमुद्रणेन न केवलं भरतखण्डं तद्यशसः पर्याप्त किंतु द्वपान्तरेष्वपि तदपरिश्रमफलभूतैरेतैर्गु भूतैरेतैर्द्धन्यैस्तत्रत्यविदुषां मन्दिराणीि व्याप्त नि । एवं स्वायुषो महान्तं भागं मध्वमतीयपुस्तकमुद्रणादिलोकोपयोगिकाएँs तिवक्ष चरमे वयसि वयसोऽनुरूपं बेदन्तपरिशीलनं कुर्वाणस्य पूर्वमध्या पकपदमधितिष्ठतो यन्मनस्यसीद्यच्छात्रोपयोगिनी महती धातुरूपावलिः कायेति तदव पुनः स्मृतिपथमारूढमतः स एवेमें ‘बृहद्धनुरूपावलिः इत्यभिधं प्रन्थं कृव। प्रसिद्धिमानयत् । यद्यपि धातु रूपपरिज्ञानाय महा महिमशालिभिः डाक्ट्रपदंवच्यैः रामकृष्णशर्मभिर्भाण्डारकरमहोदयैः कृते दे पुस्तके अलं, तथा च सकलंयेन तज्ज्ञानोपयोगाय धर्मराजनार- यणगन्धिप्रभृतिभिभ्रथितानि नैकवधानि सन्ति पुस्तकानि, तथापि साकल्ये न गझललपज्ञाने तैर्न भवति । तानि च पूरातनीं व्याकरणसरणिमनुमुस्यानि र्भितान्यत उभयविधसरण्युपेतयमावलिधतुरूपाणां महंत उपकरय स्या देखङ्गलपाठशालायामप्यधीयानानामित्यत्र नास्ति म संशयः । अत एव- स्युपकारकं ग्रन्थमिमं क्रीस्वा सफख्येयुरतिमहूतो ग्रन्थकैरपरिश्रमान् छ अ बिट्सांसश्च संस्कृतभाषाभिमानिनः । भगवथ ददतु मन्थकतुरा युदयं शतपरिमितं येन पुनर्मुद्रणदिकं मध्वमतग्रन्थान तद्धस्तन स्यादिति सा लिचन्धं भगवन्तं लक्ष्मीजानं वृषभगिरिंवासिनं वेङ्कटेशं समभ्यर्थं वि रमति । त्रिंद म|मनचरै: सतरनगरे ज्येष्टश्च- । सेतुमाधवाचार्यः गजेन्द्रगडक्षरोषाद्भः पञ्चम्यां शके १८४६ } {विद्यवचस्पतेः व्याकरनिष्णातः सातारा तमे शनिवासरे. j राज थिषष्ठशकायां ग र्वाणभष/४(य हैं )