पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ७ ६ वृह्द्धतुरूपवस [२०४] बस्छं=अदने । अकर्म । सेट् । परसै० ॥ । १. घसति । २. घससु ॥ ३. अघसत् ॥ ४. घसेत् ॥ ६. बस्ता ॥ ७, घस्थति ॥ ८. आशीर्लिङि अस्य प्रयाग नास्ति । ९. अपसृत् ॥ १०. अघस्स्यात् । खनि-- जिघत्सति । कृसु- घस्तव्यम् । धम्तम् । धसन् । घस्तुम् । घस्त्वा । निघस्य । घस्मरः । [२००५] ह्यसेच्छूसने । अकर्म७ । सेट्। परस्मै० ॥ १. हसति ॥ २, हंसतु ॥ ३. अहसत् ॥ ४. हसेत् ।। ५. जहास । जहसतुः । जहसुः ।। ६. हसिता ॥ ७. हसिप्यति ।। ८. हस्यान् ॥ ९. अहसीत् ॥ १० . अहंसिष्यत् । इत्यादि ‘गदति’ (३७) वत् । हसः । हासः । हस्तः। उप-उपहसे (हास्यपूर्वकमिन्दने) उपहसति । [२०६] शंसुस्तुतौ । सकर्म७ । सेट् । परस्मै० ॥ १. शंसति ॥ २, शंसतु ॥ ३. अशंसत् ॥ ४. शंसेत् ॥ ५, शशंस । शशंसतुः | शशंसुः || ६. शंसिता ॥ ७. शंसिष्यति । ८, शvयात् ॥ ९. अशंसीत् । १०. अशंसिष्यत् । कर्मणि शस्यते । णिचि--शंसथति-ते । सनि- शिशंसिषति । यद्धि -- शाशस्यते । यद्धछाकि--शशंसीति-शाशंस्ति । कुत्सु-- शंसितभ्यः । १. अयं न सार्वत्रिकः। लिट्यन्यतरस्यामिल्यदेर्घस्लादशभिधानात् । अत एव अस्य लिटि प्रयोगो नास्ति । २. लस्यार्धधातुके। खस्य तः स्थासादावार्ध धातुके परे। ३: ऋदिंदवाद । द्वितीयो छ। ४, परानीकं जहास च (भ=ि १४ । ४४ )। ५ . सप्तमो लुङ् । एदित्वात् लथन्तक्षणे--(१४१)ति न वृद्धिः । ६, अनिदितामिति नलोपः ॥ ७. सप्तमे लड् । प्रशंसत्सं निशाचरः (भ:ि {५। १५) ।