पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ।। १ ।। शंसनीयः । शस्थैः-शंस्थः । शस्तः । शंसन् ! शंसितुम् । शंसेित्वा शस्त्वा । प्रशस्य । नृशंसः । प्रशस्यः ! श्रेयेन् । श्रेष्ठः । ज्याथैन् । १० ७ [२०७] मह=पूजायाम् । सकर्म० । सेट् । परस्मै० ॥ १. महति । ममाह । मेहतुः । मेहुः ॥ इत्यादि ‘गदति' (३७) वत् । ९. अमहीत् । मही । महिषः । मेहान् । महती । महतो भावः-महेिमा । [२०८] रह-त्यागे । सकर्म० । सेट् । परस्मै० ॥ १. रहति ॥ ५. राह । रेहतुः । रेहु । इत्यादि ‘स्दति’ (३८) चत् ॥ ९, अरहीत् । रहः । रहस्यम् । विरहः । [२०९] वृ=िबृद्वैौ । अकर्म० । सेट् । परस्मै० ।। धृहति । ५. वर्तृह ।। ६. चूंहिता । ७. वृंहिष्यति । ८. बृौत् । ९. अर्तृहीत् । १०. अहिंष्यत् । कर्मणेि- वृह्यते । ििणचि-हयति--ते । सनि–बिर्तृहिषति । यङि–बरीबंह्मते । यङ्छाकेि—बरीबूहीति-बर्तृहति । बरीबृदि । इत्याद । कृत्सु हितव्यम् । वृंहणीयम् । बृह्यम् । वृहितः ! चूंहितम्-करिगर्जितम् । हेितुम् । हित्वा अबृह्य । परिबृढः ॥ [[२१०] अ-पूजायाम् । सकर्म० । सेट् । परस्मै० । '; शंसिदुहिगुहेिभ्यो वेति वक्तव्यम् । इति क्यपि नलोपः । क्यब भावे ण्यत् । २. प्रशस्यस्य श्र । ३. ज्य च । ४. सप्तसमो लुः । ५ वर्त माने पृयन्महहञ्जगच्छत्वञ्च । इल्यतिप्रत्यभ्रान्तो नेिपात । ६. अनि दितामित्युक्त्वान्नलोपो न ।