पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०८ सुहृद्धातुरूषावल्यम् १. अर्हति । ६, आनई ॥ ६. अर्हिते ॥ ८. अझल् । ९. और्हत् ॥ १०, आर्हिष्यत् । कर्मणि–अर्धते । णिचि अर्दयति-ते । सनि~-अजिंहिषति । कुसु--अर्दितव्यः । अर्हणीयः । अर्थः । अर्हितः । अर्हनें। अर्हतो भावः- आर्हन्यम् । अर्दितुम् । अर्ह- स्रम् | अर्दित्वा । समछ । [२११] द्युतदासौ । अकर्म । सेट् । आत्मने । १. द्योतते ॥ २. द्योतताम् ॥ ३. अयतत ॥ ४. द्योतेत । ५. दिब्रूते । दिद्युताते । दिद्युतिरे ॥ ६. द्रोतिता ॥ ७. द्योति- प्यते ॥ ८. द्योतिषीष्ट ॥ ९, अद्योतिद्वं । अद्योतिषाताम् । अश्रोति मत ॥ पक्षे-अधूर्तत् । अद्युतताम्। अधुतन् ॥ १९. अद्योतिप्यत । भावं ---युच्यते । ९. अद्योति । णिचि ---द्योतयति-ते । सनि दिद्युतिषते-दिछतिषते । यङि--देवुत्यते । यङ्लुकि--देह्यतीति _ देद्योति । कुसु--द्योतितव्यम् । द्योतनीयम् । द्योत्यम् । द्युतितः । वोतितुम् । द्युतित्वा–द्योतित्वा । विद्युत्य । विद्युत् योतिः । उद्योतः -औज्ज्वल्यम् ॥ [२१२] वि मिदा=नेहने। सकर्म ७ सेट् । आत्मने ० ॥ छूतादिः । १. सप्तमो छड् २. अहैः प्रशंसाथाम्। इति शत । ३ द्युतिं- स्वाप्योः संप्रसारणम् । अनयोरभ्यसस्य सम्प्रसारणं स्यन् । इयणः सस्प्र सरणम् । थणः स्थाने प्रयुज्यमानो य इञ् स सम्प्रसारणसंज्ञः स्यात् । ४ एक- दशो लुङ् । ५ शूद्रयो लङि। द्युतादिभ्यः परस्मैपदं च श्रादुई । इति व परस्मैपदम् । परस्मैपदपक्षपुषादिद्युता - पृ० १०} दिईत लेरद्द । द्वि- तीथो दुइ । ६. रलो व्युपधt –(१४ दिति सनि क्त्वा प्रत्यये च व किस्वम् । किंस्वभावपदो गुण । किमपक्षे गुण भीचः ७ शृतेरिसङ्गादेश्च सः ।