पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ बृहद्धातुरूपावल्याम् रुच्यते । णिचि--रोचयते । सानि –रुरुचिषते-श्रोचिषते । औसँय यङ्यङ्लुकों न स्तः । कृत्सुरोचितव्यम् । रोचनीयम् । रुच्यम् । रोचमानः । रोचितः-रुचितः । रोचितुम्-रुचितुम् । रोचित्वा-रुचित्र । रोचनः । विरोचनः (सूर्य) रोचिष्णुः। रोचः। रुक्मम् । रुचक्रः ॥ [२१५] घुट=परिवर्तने । सकर्म० 1 से आरमने० ० । घोटते । जुषुटे। इत्यादि शोचति’ (२१४) वत् । घोटः । घोटकः । बुटिका ॥ [२१६] शुभदीप्तौ । अकर्मo । सेट् । आत्मने० ॥ शोभते । शुशुभे ! इत्यादि ‘रोचति’ (२१४) चत् । [२१७] सँभ=सञ्चलने । अकर्म७ १ सेट् । आरमने ० ॥ क्षमते । चुक्षुभे । इत्यादि शोचति’ (२१४) वत् । णिचि क्षेभ“ति । ः । क्षुभितः-शोभितः । [२१८] स्त्रंसु=अवस्त्रंसने । अकर्म७। सेट् आत्मने० ॥ संसते ॥ ५, सस्त्रंसे ॥ ६. त्रसिता ॥ ७. सिप्यते । ८, मॅसिषीष्ट॥ ९. अस्त्रंसिष्ट--अस्रसृत् ॥ १०. अशंसिष्यत । १. न पादभ्यायमाश्यसपरिमुहरुचिसृतिबदवसः। एभ्यो ण्यन्तेभ्यः परस्मैपदं न । २. ‘‘भृशं रोचते’’ इत्यत्रैवऽयं यनिषेधः । पौनः पुन्ये लु रोच्यते। । इति स्थदेव।रोरुचीतरोरोति” इति यसँगन्तरूपं ‘‘भृशं रोचते इत्यर्थे यस इति पुंस्थाहै । ३ रोचिष्णवः सविस्फूर्जा : (भःि ७ २ ४. चलनथेि त्वामरस्मैपदमेव । ५. लब्ध्रस्वान्तध्वन्तलग्नम्लिष्टविरिञ्धकाण्डबा ढानि मस्थमनस्तमःसताविस्पष्टस्वरनायासभृशेषु । इति निपतनाद निट्त्वम् । ६, अन्नमच्चाहते भू“ि (भgि: १५ । ८४ ।॥