पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यादयः ।। १ ।। १११ कर्मणि---भस्यते । णिचि-तंसयति । सनि-सितंसिषते । यडेि-सनीखस्यैते । यङ्लुकि-सनीचैसीति–सनीखंस्ति । कुत्सु तंसितव्यः । शंसनीयः । ब्रसमानः । त्रसितुम् । खंसित्वा--शस्त्वा । चित्रस्य । स्रस्तः । [२१९] ध्वंसु=अवलंसने । गतौ च । सकर्म७ । सेद् आत्मने० ।। स्त्रंसति’ (२१८) वत्। याङि-दनीध्वस्यते । यङ्लुकि-दनीध्वंसीति दनीध्वंस्ति । [२२०] सम्भृ=विश्वासे । प्रायेणायं विपूर्वः। अकर्म • । सेट्। आमने० ।। ‘ब्रुष्ठति’ (२१८) वत् । विस्रम्भते। विस्रम्भः । [२२१] वृत=वर्तने । अकर्मo । सेट् आत्मने । १. वर्तते। २. वर्तताम् ॥ ३. अवर्तत । 4. वर्तत । ५५ . ववृते । ववृताते । ववृतिरे ।। ६. बर्तिता । ७. वर्तिष्यते—बैस्येति । ८. वर्तिषीष्ट । ९. अवृतौं -अवर्तिष्ट । १०. अवृस्य -अवर्तिष्यत । भावे-वृत्यते । ६. वर्तिष्यते । शिचि-वर्तयति-ते । सानि -विवृत्सति विवर्तिषते । याङ-–बरीधृत्यते । यङ्लुकि--बर्धेतीतिं-वरिवृतीति वरीवृतीति । वर्वर्ति इत्यादि । कृत्सु-वर्तितव्यम् । वर्तनीयम् । वर्यम् । बर्तमानः । वर्तितुम् । वर्तित्वा-वृत्वा । आवृत्य ॥ अति-अतिक्रमें- अतिवर्तते । अनु–अनुगमने (अनुगमनं=सहगमनं, अनुरोधः सेवा) अप-अपवर्तने (संक्षिप्तीकरणे) वि+अपः निवृत्तौ । आ-आवर्तने-आव १. नीग्वऽयुम्नमुखंमुभंयुकरपतपदस्कन्दम्। इत्यभ्यासस्य । । २. वृद्यः स्यसनः । तृतादिभ्यः परस्मैपदं वा स्यात् स्ये सनि च। ३. न शृङ्गथश्चतुर्युः । एभ्यः सकारादेरार्धधातुकस्य इण स्यात्तङानयोरभावे । ४. रीगृदुपधस्य च (७३) इति रीगागमः ।