पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १ २ श्रुइद्धातुरूपाचिया ते ! आवृतिः । नेि-आ=व्यावृत्त उद्-उद्वर्तने । निर-निष्पति. प्र-प्रवर्तने=प्रवर्तते । वि=विवर्तनम्--घूर्णनम् । परि -परिवर्तने=परिवर्तते इत्यादि । [२२२] वृधु-वृद्धौ । अकर्मी० सेट् । आत्मने ० ॥ वर्धते । ववृधे । इत्यादि ‘घतति' (२२१) वत् । [२२३] स्यन्द्यश्रवणे । अकर्म७ । सेट् । आरमने० ॥ । १. स्यन्दते ॥ २. स्यन्दताम् ॥ ३. अस्यन्दत ॥ ४. स्यन्देत ५. प्र० सस्यन्दं सस्यन्दते । सस्यन्दिरे ।। म० सस्यन्दिधे-सस्यन्से । सस्यन्दथे -सस्यन्दिध्वे -सभ्यन्ध्वे । उ ० सम्य- दे । सस्यन्दिबहे-सस्यन्द्वहे । सस्यन्दिभहे-सस्यन्द्महे ॥ ६. भ्य न्दिता--स्यन्ता || ७. स्यन्दिप्यते -म्यन्यते-स्यन्यतेि । ८. स्यन्दि- भीष्ट-स्यन्सीष्ट ९, अम्यन्दिष्ट-अभ्यन्त-अस्यदत् । १०. अस्थ निदष्यत-अम्यन्स्यत-अस्यन्स्यात् । भावे-- स्यन्द्यते । णिचि स्यन्दयति- ते। सानि -सिस्यन्दिवते-सिख्यन्स्यते-सिम्यन्रसति। यङि . सास्यद्यते । यङ्ङकि-सास्यन्दीति -सास्यन्ति । कृत्सु--स्यन्दि तव्यम् । स्यन्तव्यम् । स्यन्दनीयम् । स्यन्द्यम् । स्यन्नः । स्यन्दमानः । स्यन्दितुम् । स्यन्दिवा--स्थन्या व प्रस्यन् । स्यदः । स्यन्दः ।। सिन्धुः । स्यन्दनः अनुष्यन्दः-अनुस्यन्दः । निष्यन्दः इत्यादि । । १. ‘द्युदभ्यः स्यसनो:’ । इति परस्मैपदे कृते अदिलक्षणमन्तरमपि वि- करणे यानि चतुर्गहणसमध्‘श्रद्युभ्यः चतुर्थे." । ईति निषेध: । ६. ‘अञ्च चिंघर्थेभिक्तिभ्यःस्यन्दतेरप्राणिषु ” । इति निभषा षत्वम् ।