पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ।। १ ।। ११३ २२४} कृ=सामथ्र्यं च अकर्म० । वेट् । आत्मने० ।। १. कल्यैते ॥ २. कल्पताम् ) ३. अकम्पत ।। ४. कल्पेत ५. ५० चक्लोपे । चक्ळ्पाते । चक्ऋषिरे । म० चक्लु पिषे-वक्लसे । चक्टपाथे । चलपिहुं- ध्वे-चक्ऋध्वे । उ० चक्लषे । वटपिवहे--चक्ळ्प्वहे । चतृपिमहे-चलप्महे ॥ ६. प्र० कल्सी । म० कस्सासि । उ० कप्तास्मि ॥ ५० कप्ता-कल्पिता । म० कल्प्तसे-कल्पितासे उ० कल्प्ताहे-कल्पिताहे / ७ . कदष्स्यति- कल्प्यते-कल्पिष्यते 1 ८. कल्पिषीष्ट--प्सीष्ट । फर्पिषीयास्ताम् कैप्सीयास्ताम् । ९ . अनूषत् --अकल्पिष्ट--अक्लप्त । १०. अक लप्स्यत् --अकल्पिष्यत--अक्लzष्स्यत । भावे--क्छप्यते । णिचि-कल्प यति--ते । सनिचिलप्सति-चिक्ळ्प्सते-चिकल्पिषते । यडेि— चलीक्लुप्यते । यङ्लुङि--चल्द्वैपीति-चलिंकृपीति--घलीलपीति । इत्यादि । कृत्सु-कलितयप्-श्रदतव्यम् कल्पनीयम् । कट्यम् । सः । कल्पमानः । कूर्पितुम् । कर्षनम् । कल्पित्वा–कृत्य । परिक्लष्य । सं-सङ्कल्पे=सङ्कल्पते । मानसवृत्या विषयीकरोति । वि- सन्देहे विकल्पते । द्युतादितादिश्च सम्पूणौ । १ कृप रो लः । कूपो यो रेफस्तस्य लः स्यात् । ९. टि च क्रूपः । लुटि स्यसनोश्च पङ्कपेः परस्मैपदं वा स्यात् । तासि च ललुपः। छपः परस्य तसे: सकारादेशर्धधातुकस्य चेन्ण स्यातङनयोरभावे । ३ अदित्वात् अमनेपदे वेट्। ॐ शुद्भ्यो लुङि। (२११) इति परस्मैपदम्। चूतादिवदह द्वितीयो छइ । ५. रीगृधुपधस्य च । (७३) ६. ऋदुपधाद्धमातृपिधृतेः । इति सूत्रे अवल्मीत्यु कस्यात्र क्यष् ॥ ७ यस्य विभाषा (३५) । 5