पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ बृहद्धातुरूपावल्याम् (२२५ घट=चेष्टायाम्। अकर्म७ । सेट् । आत्मने० ॥ मिन् ॥ १. घटते ॥ ५. जवटे ॥ ६ घटिता || ९. अघटिषु । इत्यादि ‘कलति’ (१४९) चत् । णिचि-बटरैति-ते । सनि-जिव टिषते । याङ-जाघट्यते । यङ्लुकि-जाघडूि । घटः । घटी । सं4घटि= योजने=सद्धटयति । वीि – वियोजने=विघटयति । (२२६व्यथ=भय सञ्चलमयोः । अकर्म७ । सं । आत्मने० ॥ व्यथते । ५ . विव्यथे । दिव्ययाते । चिव्यथिरे । ६. व्यथिता ।। ७. व्यथिष्यते ॥ ८. व्यथिषीष्ट । ९. अव्यथिष्ट । इत्यादि ‘स्वदति’ (१६)वत् । व्यथा । बिधुरः । (२२ प्रथपड्याने । अङ्गः । सेट्। आत्मने । त् ि। १. प्रयते । पप्रथे । इत्यादि ‘घथति’ (११७) बत् । अत्र सर्वं सेट् । इयानेव विशेषः। णिचि प्रथयति । पृथिवी । प्रथा । पृथुः । प्रथिमा । [२२८ ) अि स्वराळसंभ्रमे । अकर्म७ । सेट् । आरभने० | मित्। १. स्वरते ॥ ६. तत्वरे ॥ ६. वरिता ॥ ८, वरिषीष्ट । ९. अस्वरिष्ट । भावेवर्यते । णिचि-ज्वरयति-ते । ९. अतिवर-त। यङि - तात्पर्यते । य इज्ञाकि-तावरीति । तातूर्ति । सनि---तिल्वरिषते । कृत्सु-- त्वरितव्यम् । त्वरणीयम् । त्वार्यम् । १. धgrइयं मितः । मित ह्रस्वः। मितमु धञ्च हलः स्था०णौ। ३ यथो लिदि । त्यथऽभ्यासस्य सम्प्रसारणं स्यात् लिटि ।