पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादय ।। १ ॥ । ११५ तूर्णः- त्वरितः स्वरमः । त्वरित्वा । प्रस्श्र्य । वरा । सत्वरम् । । तेः । तुरों की तुरः । [२२९] ज्वररोगे । अकर्म०। सेट् । परस्मै० । मित् ॥ १. ज्वरति । ५ . जज्वार । जज्वरतुः । ६: ज्वरिता । इत्यादुित्रजति (९३)वत् । णिचि-ज्वरयति-ते। ९ , अजिब्दर-त॥ [२३०] चक=तृप्तौ । अकर्म७ । सेट् । परस्मै । मित् । चकति । चचाक इत्यादि ‘गदति’ (३७) चत् ॥ णिचि--- चकयति । [२३१] लगेसडें । सकर्म७। सेट् । परस्मै० । मित् । १ लगति ॥ ६. ललग । लेगतुः ॥ ९. अलैंगीत् ॥ इत्यादि‘चरति'(१६२) वत् । णिचि --रागयति । कुसु– लगेितम् - लग्नम् ॥ (२३२] राजूदीस । अकर्मी० । सेट् । उभ० । फणादिः । १. राजति-ते ॥ २. राजतु-ताम् ॥ ३. अरजत्-त ॥ ४, राजेत्-त ॥ ५, पर० गृ० रराज । रेजतुःरजंतुः । रेजुः-- रराजुः ॥ स० रराजिथ--रेजिथ । रराजथुः-रेजथुः । रराज-रेज ॥ उ५ रराज । रराजिव-रेजित्र । राजिम-रेजिम । आम० प्र० १ रुष्यमत्वरसंघुषाऽऽस्वनम् । इति निष्ठायां बेट् । अनिपक्षे ज्वरवरे । (१७१) तिं वकारस्य ऊहि तूर्ण: । २. पूर्ववडूट् । ५. एदित्वात्हम्यन्ते-{१४१ ति ते न वृद्धिः ४ लुब्ध्रस्वते (३१७) ति सतायै अनिर्बनत्वे निधायेते । ५ फणां च सप्तन्नम् । फणादनिभं सप्त