पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्धनुभीममध्वांतर्गत रामकृष्णवेदन्यासात्मकलक्ष्मीहयग्रीवाय नमः । ममैतद्भन्थकरणे मुद्रणे च कारणकथनाय पुस्तकस्यादौ यक्ष्म- याले तत्सर्वं ततोऽप्यधिकं च राजकीयपरिषदकविद्यावाचस्पतिल. क्षणै: सकलशास्त्रप्रवीणानां गजेन्द्रगडकरोपाहूनां सतराभिजनन काळा- चर्याणां तनूजैः व्याकरणनिष्णातैः सेतुमधवचयैः संस्कृतभाषायां लिखि- ते उपोदधते, तथा तेषामेव बाळाचार्याणां तनयै - एम्. ए. पीएच्. डी. इमादत्रिर्दङ्गितैः अश्वस्थमचर्येङ्गलभाषायां लिखित उपोद्धाते च खतमवे बलं अप्पुिस्तके विद्यम। विशेधस्ते : (१) माधवीयधातुवृत्तैौ विद्यमानममूपद्विसहस्रधातूनां मध्ये अवश्य कतया भवं रुचिताः ६६२ धातोवऽस्मिन्संवीताः । (२) धातुवृत्ते: क्रम एव प्रयोऽत्रानुसृतः । (३) एकैकस्यापि धातोरादौ प्रतिस्त्रिी क्रमिक संख्या वितीर्णा स्ति । तया धातूनामन्वेषणे स्रफणे भवति (४) एकैकस्यापिं धातोः प्रदर्शयितव्यानि कर्तरि दशलक्षराण सर्वाणि रूपाणि, कर्मणि भावे व, णिजन्ते, सन्नन्ते, थडत, यङ्लुगन्ते, तृद्रम्, उणद्यन्ते च आयश्यकमिं रूपाणि तत्रतत (भिन्नभिन्न- स्थानेष्वन्वेषणप्रयासं विना) एकत्रैव प्रदर्शितनि । तत्रापि विकर णप्रस्यग्रहणां चतुर्ण लकाराणां लक्षणं प्रथमं प्रदर्शितानि । ततो विकरणप्रत्ययनर्हण षण्णां लक्षणम् । {६} क्कचिकेषांचिद्धीन मुख्यानि कतिपयानि रूपाणिं विलिख्य ग्रन्थ गौरवभिया ‘ शेषममुकधर्वन् ' इथतदेशतसङ्गतुसेलुगनि- र्देशपूर्वकं कृतः । (६) विशेषरूपण प्रक्रियाः पाणिनिसूत्रवर्तकाद्युदाद्दकपूर्वकमपुनरु- कीकृत्य तत्रतत्र टिप्पनस्थने मुद्रिताः । कठिनमुव्रण लधु विंबर णमपि कृतम् । सङ्-कृत्तद्विरणय सूत्रश्च वर्हिष स्थ वा पुनरुद