पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १६ बृहद्धातुरूपाबल्यम् रेजे । रेजाते । रेजिरे । म७ रेजिषे । रेजाथे। रेक्षिष्ये ॥ ७० रेजे । रेजिवहे । रेजिमहे । पक्षे --`राजे ! जाते ! रराजिरे । इत्यादि । ६, ५० राजिता ।। १० राजेितासि-से ॥ उ राजि- तास्मि-राजिताहे ॥ ७. राजिष्यति-ते । ८. राज्यात्- राजिषीष्ट । ९. अराजी-अंगुजिष्ट । भावे -- राज्यते । णिचि- राजयति-ते । सनि--रिराजि- षति-ते । यङि–राराज्यते । यङ्लुकि--रासराजीति-राराष्टि । कृत्सु--राजितव्यम् । राजनयिम् । नीराजनीयम् । राज्यम् । राजितः ।। राजन् । राजमानः । नीराजनम् । राजितुम् । राजिवा । नीराय ॥ राजा । अधिको राजा-अधिराजः । दन्तानां राजा=गजदन्तः। शोभने। राजासुराजः | कुत्सितो सजा=किंराजः ? रजतं इति रा संगठ् । राज्ञां समूहं राजकम् । [२३३] डभ्रातृ–ीसीौ । अक० । सेट्। थाल७ फणादि ॥ १. आञ्जते | २. भ्राजताम् ॥ ३. अभाअत ॥ ४. भ्राजेत । ५. ५७ यजे । बभ्राजते । बभ्राजिरे । पक्षे-भेजे । भेजते । भेजिरे ॥ ६, भ्राजिसा ॥ ७. आजिप्यते ।। ८. भ्रलिपीष्ट ।। ९. अक्षा जिष्ट । । १०, अभ्राजिष्यत ? इत्यादि’काशति’ (१८७) बत् । [२३४३ स्वन-शब्दे । अकर्म० । सेव् । परस्म० । फणादि ॥ १. स्वनति ॥ २. स्वनतु ।५. ५० सस्वन। सम्वननैं:- स्वेनतुः । सस्वनुः-स्वेनुः ॥ म७ सम्वनिथ-स्वेनिथ । सम्बनथुः नाम् एत्त्राभ्यासलोपं वा स्तः । १छ् ॐ सप्तमी यि ध/ । २. एकादश लy । ३. फणादित्वदेत्वाभ्यसळपॅ। ४. पूर्ववत,। ५ पूर्णा: पॅराध सस्वनुः (भहैिं: १४ । ३ ६: मृदङ्ग धीरमस्वेः भ:ि १४ । १)।