पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋद्दल तुरूपाख्यम् - विचलिषसि । यङि -- वाचल्यते । यद्दकि--वाचीति-चालयित । चलितव्यम् । चलनयम । चाल्यम् । चलितः । चलितुम् ! वालत्वा । सञ्चय ।। चक्रुः । चेलः | चलाचलः । चलमः । [२३८बलआणने । अकर्म७ । सेट् । परस्मै७ ॥ १. बलति ॥ ५ . बचाल । चेलतुः । ‘गदनि' (३७) वञ् ।। । यकः । बाला। बलम् । कुबेराय बलिः । [२३८] परौतें । अकर्म० सेट् । परस्मै० } १. पहसि ॥ २. पततु I ३. अपतत् ॥ ४, पतेत् ।। २. प्र० पपात । पेततुः । पेतुः । स० पेनिथ । पेतथुः । पेत । उ० पपात । पेतिघ । पतिम ॥ ६. पतिता ।। ७. पतिप्यति ॥ ८, पर्यात् । पत्यास्ताम् । ९. अपतत् । अपप्तताम् ! अपप्तन् / १०. अपतिष्यत् । भावे-- पत्यते । णिचि-–पातयति-ते । ५. पातया- चकार । ९. अपाति । सनि--पिसँति-भपपतिषति । यहु - पनीषयते । यङ्लुकि ~~पनीपतीति-पनीपत्ति ! कुत्सु---पतितव्यम् । पतनीयम् । पात्यम् ! पतितः पतन्। पतितुम् । पतित्वा । निषत्य १ प्रणिपतति । उत्पतिष्णुः पrतुकः । पतत्रम् । पतङ्गः पताका ।। पन्थाः । उड्--ऊर्धयतने । उस्पतति । उस्पातः=भूकम्पादिरुपसर्गः । प्र+नि ; नमस्कार में प्रणिपतति । अनु-अनुगमने=अनुपतति । नि- अधःपतने । निपतति । [२४०] कथेसैनिष्पाके । अकर्म७ । सेद् । परस्मै० ।। १ छत्वािदव, द्विती छ लं । पतः पुम् । अङि परे पुमगम: । न्यप न मुखले फूत्र: । भट्ठि: १५ २ ७ } २९: तनिपतिदरिद्रसिधस्लभ इइश