पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ।। १ ॥ ११९ कथति ॥ ५. चकाथ । चकथतुः ॥ ९. अकथीते । अन्य त्सर्वं ‘कुणति’ (१३५) वत् । साथ: ॥ [२४१] ङ वसुउद्रिणे । सझर्भ० । सेट् परस्मै० ।। १. वमति ॥ ५ बचाम । वंवमतुः । ववमुः ६. वमिंता | ७, वमिष्यति ।। ८.वम्यात् ॥ ९. अयमीत् । १० . अवमिष्यत् । णिचि--बमयति-ते । बामर्थेति ते । उद्भयति । कर्मणि-वम्यते । बयमे । ९. अवामि । सनि-विवमिषति । यडि.चंद्रेर्यते । यस्लाकि वंवमीतिं--वंवन्ति । छत्सु -वाभितन्यम् । वमनीयम् । वयम् । दान्तः । बमन् । वमितुम् । वमिर्देव- वान्वा । वैमथुः । [२२४] भ्रमुः=चलने । अकर्म० सेट्। परस्मै० ॥ १. श्रमति ॥ २. भ्रमतु ।। ३. अभ्रमत् । ॥ ४. अमेत् ॥ श्यन्पक्षे १. अॅम्यति । अम्यतु ॥ ३. अभ्रम्यत् ॥ ४. भ्र म्येत् ।। ५• बैग़ाम १ बश्रमतुः-प्रेमतुः । बभ्रमुः-प्रेमुः । म० बभ्रमिथ- श्रेमिय । बभ्रमश्रु-श्रेभथुः। बभ्रम - ओम । उ० बभ्राम--वभ्रम । बभ्रमिव-प्रेमिव । अभ्रमिम -‘मिम ॥ ६. भ्रमिता || ७, श्रमिष्यति ॥ ८. अम्यात् । भूम्यास्ताम् ।। ९. अत्रैमीत् । १०. अभ्रमिष्यत् । वचयः१. एदित्वात् लुथन्तक्षणे(१४१)हि न वृद्धिः २ . न शसददे- (१५) ति वादित्यान्न एत्वाभ्यासलोपौ । ३. मान्तत्वात् इम्यन्तक्षणे-(१४१) ति न वृद्ध। ४. ग्लास्नाघचुवमा- मनुपसर्गाझा। इति मत्वविकल्पः ) ५. नुगतोनुनासिकान्तस्य। अमुनसि कान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक्स्यात् । ६. उदित बा (३५)। ७. द्वितोऽथुच् । ४. चा भ्राशे –{१४१.ति वा ३अनि रूपाणि । ९. वा गृध्रमुञ्जसाम् । एषामेवाभ्यासरूपौ वा स्तः किति लिटि सेटि थलि च । १०. हृधन्तेति(१४१)न शुद्धिः।