पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यूहद्धनुषाथर्यम् भावे -भ्रम्यते ! णिचि-श्रमयति सनि–बिभ्रमिषति । यङि-ऽश्रम्यत । यङ्ग्छांके-बभ्रमीति--यम्भ्रान्ति । अष्ट-श्रमत्र -श्रान्वा । भ्रान्तैः । परि-परिभ्रमणे परिभ्रमति । उद्-उद्भ्रमति । [२४३] क्षर-सञ्चलने । अकर्मक । सेट् । परस्मै० ॥ क्षरति ।। ५. वक्षार ! चक्षरतुः ॥ । इत्यादि ‘मदति’ (३७) वत् सानि --चिक्षरिषति । यङि -चाक्षर्यते । यङ्लुकि चार्ति-चाक्षरीति इत्यादि । क्षारः । प्र - प्रक्षरणम् । प्रच्युतिः ! (३७) वत् । (२४४] पह=मर्षणे । सकर्म७। सेट्। आहमनेट || १. सहते ।। २• सहतम् ॥ ३. असहत () ४. हो हेम्न | ५. सेहे । सेहोते । "सेहिरे ॥ ६. सहेिता-सोउँ म९ सहि- तासे-सोढासे 4 ७. सहिष्यते ॥ ८, सहिषीष्ट ९. असहिष्ट ॥ । कर्मणि---सह्यते । णिच--साहयति-ते । सनि---सिसहिघते । । यङि–सासह्यते । यङ्लुकि-– सासहीति-सासोढि । परिघासोढि । ---सहिंतभ्यश्--सोढव्यम् । सहनीयम् । र्सलम् । सोढः । । सहमानः । सोढंम्- सहितुम् | सहनम् । सहित्य--सोडू । विष १. अमन्सत्वमित्वम् । वलनार्थत्वात् , परस्मैपदमंत्र । . उदिव। । ३. यस्य विभाष(३५) ४. धत्यादेः षः सः (१९ ५. नंभर्हिरं भटः (भट्टीि: १४, २८} ५ ३ . तीक्षसहरूभरुषरिषः ! इच्छख्यादेः परस्य तदैर्धधातुकस्य इङ स्य , . ७. इडभधपक्षे --सइ -+-त =हो ढः । सद्-+a झषस्तथोघं घः(१८९)इति तकारस्य धत्वं सद् धा धस्य दुवेम ४: = सद् ढ = हृ ढे लोपः । स ढ़ा । सहिवहोरोदधौंस्य । अनयोरवर्णस्य ओस्माटुलेर्षे क्षति । ‘ठ’ । ५ . शकिसहोश्च | इति थत् र ९. तीपक्ष है-~ति वेद, T