पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादयः ॥ १ ॥ १२१ । (२४५) रङीडायाम् । अकर्म: । अनि । आसमरे ० ॥ सहः । सर्वंसह । सहिष्णुः । सहनः । सासहिः । सहित्रैम् । षट् । उद्--उत्सहे=उरसहते ।। १. रमते ॥ २. रमताम् ॥ ३• अरमत ॥ ४. रमेत ।। ५. प्र७ रेभे । रमते । रेमिरे । म० "रेमिषे । रेमा । रेमिध्वे । उ० रेमे । रेमियहे । रेमिमहे ॥ ६. रन्ता ॥ ७, रंस्यसे ।। ८. रंसीष्ट ।। ९. अरंस्त । १०, अरंस्यत । भावे---रम्यते । णिचि रमयति--ते । ९. अरीरभत्--त । सनि--रिरंसते । थङि– रंगृश्यते । यसृकिरन्ति--रंरमीति । कुसु--रन्तव्यम् । रमणीयम् । रम्यम् । रतः । रममाणः । रमणम् । रमि--ऍत्वा । त्रिरभ्य । विरमति । आरमति । परिरमति ! उप-निवृत्तौ, नाशे कर्मत्यागे च । वा--परस्मैपदम् । उपरभति--ते । उपरतिः । उपरतः । उप-आ- = प्रत्यागतौ च । उपारमते । रमः । रामः-आरामःe=उ०वनम् । रमषः । रन्तिः । रलम् । सुरतः । सूरतः । रथः । रथ्या । स्र्तम्बेरमः=हस्ती । [२४६] धडू=विशरणगत्यवसादनेषु । गतं सकर्म० । अनिष्ट । परस्मै ० ॥ १२. रविकिरणसहिष्णु क्लेशलेशैरभिभम्-इति शाकुन्तले । तान्विलोक्य सहिष्णुः स्रम् (भट्टिः ७ । ४) । २• सहिञ्जहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ । ३ . आर्रि”-(१६२) इति इन्नः । ४. क्षणमप्युत्सहते न मां विना (कुमारस" म्भवम् १४ \ ३६)। ५. क़ादिनियमादिट्। ६ व्यजेष्ट षट्सर्गमरंस्त नीतौ (भ:ि १। २) । ७. नुगतोनुनासिकान्तस्य (२४१) । ८. रमुधातुः उदित इति केचिदभिप्रयन्ति । तन्मतें उदितो वा । इति इङ्किल्पः । १. व्याङ्परिभ्यो रमः । परस्मैपदं स्यात् । १०. स्तम्बकर्णयोशमिजयोः । स्तम्बेरमः परि णेिनंसुरसावुपैनि । शिशुपालत्रधम् । ५। ३४) । 18