पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धृष्टद्धतुर्दीपावल्याम् १. सीदंति। २. सीदतु ॥ ३, असीदन् ॥ ४. सीदेत् ॥ ५. संसाद । सेदतुः । सेदुः , । म० सेदिथ--ससंथ । सेदथुः । सेद ॥ ७० ससाद-ससद । सेदिव ! सेदिम ॥ ६. सरा ॥ ७. सस्यति ॥ ८. सधात् । सद्यस्ताम् । ९. असदत् । असदताम् । १०. असदस्यत् । निषीदति । कर्मणि-- सद्यते । णिचि--साद- यति-ते । सनि-निषिषत्सति –याङि–सासद्यते । यङ्लुकि ससीति-सासति । कृत्सु--सतव्यम् । सदनीयम् । सायम् सन ।। सीदन् । सतुम् । सस्म । निषश्च । सेदिवान् । परिषद् । दिविषत् । सदः । प्र-प्रसादे । प्रसीदति । वि-विषादे। विषीदति । उद्-उत्सी दति । आ । नक्रये ! आसीदति । २४७] शल-शातने । अक्रमी० सद्. । परस्में ० ॥ १. शीर्यते ॥ २, शीयताम् ॥ ३. अशीयत || ४. शीयेत । ५० शशंद । शेदतुः । म० शेदिथं-शशदथ ॥ ६. शत्ता । शतासि । ७, शम्यति । ८. शश्वत् । शश्वस्ताम् ॥ ९० अशदत् । १. पाघ्राध्मास्थानादाण्दृश्यर्तिसर्तिशदसद पिबजिघ्रधमति युमनयच्छपश्यच्चैर्भाशयसीदाः । पादीनां पिवदचः स्यु: इत्संज्ञकशकशदं प्रयये परे नाथ हरे जय नाथ हरे सोदतिं राधा वासगद्दे - इति जयदेवः । २. इत्संज्ञकश्चकारादिप्रय थाभावात् न संशदादेशः । ३. थलि भारद्वाजनियमादि पक्षे धलि च सेटि (ऋ० ८) इत्येवभ्यासलोपी । इडभावपक्षे द्वित्यादि ससर्थ । ४. दित्वदङ। द्वितीयो छ छ। समासदत्सादितदैव्यसम्पदः (माथ - १ । ११) । ५ पाघ्राध्मे२४६)ति शीयादेश: । शदेः शितः । शिद्भाविनोऽस्मादात्मने पदं स्यात् । वैरायते महद्भिश्च शीयते वृदमपि (भ:ि १८ । १) । १. शिद्ध अॅस्वाभावात्मनेपदम् । प्रक्रिया ‘अन्नादे(२८६)ति बन्द ७. सेदिथेति वत् ।