पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यादयः ॥ १ ॥ १२३ १०. अशरस्यत् । भावे---शद्यते । णिच--शादयति-शातयति । क्षानि--शिशत्सति । यद्वि-शाशद्यते । यङ्लुकि-“शाशति-शाश दीति । छेत्सु--शतव्यम्? शदनीयम् । शाद्यम् । शन्नः । शय मानः । शत्रुम् । शदनम् । शत्वा । विशश्च । [२४८] कुश=आहाने रोदने च । आधे सकर्म० । अनि । परस्मै७ ॥ १. क्रोशति ॥ २. क्रोशतु ॥ ३, अक्रोशत् ॥ ४ . कोशेत् । ६. चुक्रोश। चुक्रुशतुः। भृकुञ्छः ! म० चुक्रोशिथ ॥ उ० चुक्रोश । चुक्षुशिव ॥ ६. क्रोष्टा । क्रोष्टारं ।। म७ कोष्ठासि ।। ७ , क्रोक्ष्यति । ८. कुइयात् ॥ ९. अनुक्षत् ॥ १०. अक्रोक्ष्यत् । अनुक्रोशति= दयते । आक्रोशति=ऋध्यति, शपते वा न उपक्रोशति-निन्दति । कर्मणि –कुश्यते । णिचि-–क्रोशयति-ते । खनि-चुङ्क्षति । यङिचोङश्यते यङ्लुकि -~चोक्तृशति-चोकोडि । कृस्सु – क्रष्टव्यः । क्रशनीयः । क्रोश्यः । नष्टः । क्रोशन्। क्रोष्टुम् । छुट् । आकुछ । उपसृश्य ! उपॅक्रोशः । कोष्ट-हे क्रोष्टो । कोशी । (२४९] बुध=अवगमने । सकर्मe सेट् । परस्मै० ॥ बोधाति । ५डुबोध { इत्यादि क्रोशति ’ (२४८) वत् । समि--बुबुधिषति-बुयोधिपति । गहुँ --वोडुद्यते । णिचि बोधयंति । यद्यकिं--बोखुधीति-बोबोद्धि ॥ १. देरगतं त. । शदेगें तोऽन्तादेशः स्यात्र तु गतौ । शेतयति = नाशयतीत्यर्थः। शदयते =गमयतीत्यर्थः । २. विचुक्रुशु: भूमिपतेर्महिष्यः (भट्टि: ३ । २२) ३. षअम लुछ । ४. प्राणैरुपशोशमलीमसैब (रघु -२।५।। ५ अणावकर्मीका-(२८)खुधयुध - इति परस्मैपदमेध ।