पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः || १|| १२५ याचिष्यति--ते ॥ ८. याच्यात्-याचिषीष्ट । ९. अयाचीत्-अया त्रिष्ट । अयाचिष्टम्-अयाचिषाताम् ।। १०९. अयाचिष्यत्--त । कर्मणि--याच्यते । इत्यादि ‘काशति’ (१८७) वत् । याचक्षुः । याचितकम् । याच्। याच्यम् । ([२५३] मेधु=सङ्गमे । अकर्म० । सेट् । उभय ९ ॥ १. मेधाति-मेधते ॥ । ५ . मिमेध-मिमिधे ॥ ८. मेध्यात्--भेधि पीg ।। ९. अमेधीलो-अमेधिएँ । कर्मणि---मेध्यते । णिचि मेधयति-ते । मेघे । गृहृमेधी । गृहमधीयम् । मेध्यम्शुद्धम् । २५४] बुधिबोधने । सकर्म७ । सेट् । उभय० ॥ परस्मैपदे –बोधति-ते इत्यादि ‘क्रोशति’ (२४८) वत् । आत्मनेपदे । ‘द्योतति’ (२११) वत् । लुङि ९, अबोधीत्-अबु धत्- अत्रोधिषु । इति विशेषः । [२५५] खनु=अवदारणे । सकर्म ० । सेद् । उभय ७ ॥ १. खनति-ते ॥ ५. P० चखान । चळ्नतुः । चख्नुः । म७ चखानिथ । चख्नधुः । चख्न । उ० चखान-चखन । स्वस्मिन् । चटिनम । आत्मने० प्र० चख्ने । बस्नान्ते । चघ्निरे । म० । १. अब मोथा यरमांघेणे नाधमे लवधकाकमा –इति मेघसन्देशे । २. सप्तमे छुई । ३ . एकादश छङ् । ४. धीरधानती मेधा - इत्यमरः । ५ गृहैः दरैः मेधते सकछतं इति गृहमेधी । प्रकरें हमेधनम् –(रघु: १ । ७) । ६ गमहनजनखनघसां लोपः क्ङित्यनङि। इद्ध औ}द क्ङित्युपधालोप: । ७ निचखान जयस्तम्भान् गङ्गास्रोतोन्तरेषु स. । (२धुः ४ | ३६) । तं विनि- बसुधाय निजघ्नतुः रघुः १२ तं तौ भुवि निचख्नतुः (भ७ि: ४ | ३ }