पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हरणं पूवे यत्र तं तद्विप फूतं सस्थलप्रदशेनाथ तद्धत संख्या वितीर्णा चिदष्ठसंख्या च दर्शता । तत्र पृ० इति चिहुं कृतम् । {७) धातृषष्ठस्थनां सर्वेषामपि धातूनां वर्णानुक्रमणीरूपो धातुकोशः पृथक्संयोजित । तस्य प्रयोजनादकं ३७७ तमे पृष्ठे द्रष्टव्यम् ।। (८) धातुघटकीभूतानामित्संज्ञकवर्णनां तथाविधानां ‘‘पुषादिः शृता- दिः” इत्यादीनां गणानां च प्रयोजनं सूत्रोपन्यासपूर्वकं धातुकोश- परिशिष्टे १९३ तमे पृष्ठे मुद्रितम् । (६) अज्ञानमूलकतया, प्रभदमूलकतया, मुद्रणयन्त्रस्य देशान्तरस्थ- तया च समूभन्नानामशुद्धानां शुद्धिपत्र चान्ते मुद्रिता । धन्यवाद । (१ ) येषामनुग्रहबल देत/दृशे लोकोपकारके कार्यं प्रवृत्तोऽहं तेभ्यो मदुरुभ्यो नमः । {२ } अनन्तशयनस्थ “ भास्कर ' मुद्रणयन्त्रस्य कार्यनिर्वाहकै रा. रा. औ पझनाभय्य भय्यङ्गारैर्यथाकालं श्रद्धया कृते एतत्पुस्तकमुद्रणे नि- तरं कृतज्ञोऽहम् । (३ ) पक्ष श्री पण्डित शङ्करसुब्रह्मण्यशत्रिाभिः मल्लिखित वृहद्धातुक- पावलपुस्तकशोधनेन तत्पूर्वमुद्रण ( मुफ ) शोधनेन च वढूषकृतोऽहम् । ( ; ) एतपुस्तकमुद्रणात्पूर्वं तच्छोधनाय मन्मित्रभूतान्वैयाकरणा भेसरन् म . श . सं . कुमझुनरयणाचग्रनखेषयम् । तदा तेषां स्थितिः कुत्रेति न ज्ञाता । ते तावत् गोकर्णमठाधिपतीनां सर्वतंत्रस्वतन्त्राणां, शीि- येभ्यः सद्भिश्चादनतत्पराणां श्रीमविन्दाकान्त श्रीपदानां मठे अस्था नपण्डितसय वर्तन्ते इति मयैतपुस्तकमुद्रणानन्सरे ज्ञाताः । मत्पार्थितास्ते मुद्रित्रे पुस्तके स्थितान्यशुद्धानि प्रादर्शयन् तेन नितरामुपकृतो ऽहं तस्माति- निर्धितया तेभ्यो नमोवकं प्रशासे ।