पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २ ६ वृहातुरूपवर्याश्रु- चरूिनघे । चनथे । चन्निध्वे । उ० चढ्ने । चन्वहं । बर्लिन महे । खनिता ॥ ६. वनितासि-से । स्खलितास्मि -साहे . ।! ७. खनिष्यति - ष्यते ॥ ८. खचैत्-क्षयात् । / खयास्ताम्-खन्थास्ताम् । आमने--खनिषीष्ट । खनिषीयास्ताम् ! ९. अखनी-अखनी । आत्म ०–अखनिळू ॥ १०, अखनिष्यत-अखनिष्यत । कर्मणि-- खायते—खन्यते । णिचि-खानयति । सनि – चिखनिपति -ते । यङि-ञ्चलभ्यते - चाखायते च यङ्लुकि--वह्नीति-चवन्ति । छेत्सु--खनितव्यः । वननीयः । स्वर्य ! खतः । खन-खनमानः । सनितुम् । खननम् । खनित्वा । निस्राय-निखन्य । खनकः । । खनी। खनित्रम् । आखुः । मुखम् । परिषु । [२५६] व्ययगतौ । सकर्म । सेट । परमै ० ॥ अयं चित्तत्यागे । नित्यमास्मनेपदी । १. व्यशति-व्ययते ।५. दयाय-वन्यथे ॥ ६. व्ययिता सि-स्मि । व्ययिता-से--हे ॥ ७ , व्ययिष्यति-ते । 4. व्ययिषीष्ट । अव्यथीत्- अव्यथिष्ट । १०. अव्यथिष्यत् -त । कर्मणि–व्यथ्यते । णिचि --ठेयाययति--ते । यडि-~-वाच्यस्यते । यङ्लुकि-~वाव्य याति-बव्यति । कृसु --व्यथितज्यम् । ययनीयम् । व्य्यः-अप १. ये विभाषा । जनसनखनामाषं वा स्याद्यदै यिइति १ २ अतो हलादेर्लघोः !११२ । ३ एकादशी धिंध। ४. ' खनः ॥ ५ यस्य विभाष । ६. अर्निर्धू-१६२) इति' इत्रः ७. लङ्काया: परित्रलघुम् -- (रघुः १३ ६ १) ३ ८, लोपो व्यो-– ५ ११jरिति यलेप" । ९. भूस्त | पेच्पय माद्वाल्मीकिरिंति सोयगात् । (रघुः-५५ । ३७) ।