पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ | १ ॥ | १२७ श्रयः । व्यथ्यम् । व्ययन् । व्ययमानः । व्यथितः । व्ययित्वा । । संख्यथ । व्ययितुम् । व्ययी, मितव्ययी । [२५७दाङ=दाने । सकर्म० १ सेट् । उमय७ ॥ १. दाशति-ते ॥ ५. ददाश-शे ॥ ६. वाशिता । ९. अदाशीत् -अदाशिष्ट ॥ कर्मणि –दाश्यते । अन्यत्सर्वं ‘कशति’ (१८७) वत् । [२५८] गुह्=संवरणे । इह-संघरणं -गोपनम् आच्छादनम् अपह्नवः । सकर्म० । वेट उभय० |} १. गूहति-ते ॥ २. गूहेतु-गूह्यताम् ॥ ३. अग्नहृत् - ॥ ४. गूहेत् -त ॥ । ५. ५० जुगूहू । जुगुहतुः । जुशुहुः ॥ जुगुहे । जुगुह्यते । जुगुहिरे ॥ स० जुगूहिथ-जुगोढ । जुशुहथुः ॥ जुगुहिषे- जुचुसे । जुगुह्यथे । जुगुहिर्दू-ध्वे-जुधैवे । उ० जुगूह । जुगुहिब जुगुळु । जुगुहिम-भृगुदा ॥ गुहे । जुगुहिवहे--जुगुहवे । जुगुहिमहे जुगुदोहे ॥ ६. गूहिता-गोढा ॥ म० गूहितासि-गोढासि । गूहितासे- गोढासे ॥ ७५ गूहिताम्मि-गोढास्मि | तंहिताहेगोढाहे ॥ ७. गृहि- प्यति-ते । योक्ष्यति-ते ।। ८, गुह्यात् । गुहास्ताम् । हिषीष्ट- चुक्षीष्ट । हृिषीयास्ताम् । ९. अगृहीत् । अगृहृिष्टाम् । अगृहिषुः । अवुर्सीत् । अधुक्षताम् । अधुक्षन् । अगृहिष्ट । अगृहिषाताम् । अग्र १. ऊदुपधाया गोहः। गुह उपधाया ऊन्स्यात् गुणहेताव्रजादै प्रस्ये परे ॥ २. एकाच(१८९) इति गकारस्य धकारः। ३. सप्तमो छुट्ट । इष्ट पक्षे सिज्लोपे अन्य रूपम्। ४. इंडभावे शलइगुपधा- (पृ० ११) दिति क्सः । भभ्रमो छ३ । प्रक्रिया 'जघाने(१८९)। इयत्र द्रष्टव्या ।