पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदयः ॥ । १ ।। १२९ १०, अश्रयिष्यत्- त / कर्मणि –श्रीयते । ५, शिश्रिये । ६. श्रायिता । । णिचि-श्रययति–ते ॥ सनि--शिश्रयिर्षति-षते । शिश्रीमति-ते । यडि--शेश्रीयते । यङ्लुकि - शैश्रयीति-शेति ॥ कृत्सु---श्रयितव्यः । श्रयणीयः । अथः । श्रितः । अयन्--श्रयमाणः । अयितुम् । अयणम् । श्रयित्वा । आश्रित्य । श्रीः । श्रेणेिः । श्मश्रु । आ-आलम्बने ; आश्रयति । प्र-प्रागल्भ्ये ; प्रश्रयति । उट्-उच्चभवने =उच्छूयते । [२६०] भुञ्भरणे । सकर्म० । अनि । उभय० ॥ १. भरति--ते ।। ९५. बमार । बभ्रतुः । बक्षुः = म० बभर्थ। बभ्रथुः। बभ्र । ! ङ ० अभार-यभर । बभृव। अश्रुम ।। आम० अप्रै । बझाले । बभ्रिरे । म७ बमृधे। बभ्रान्थे । बी-ध्वे । उ० बने । बभूवहे ! बभृमहे ॥ ६. भर्ती । ७, भरिर्थयति-ते । ८. श्रियात्-भृषीष्ट । ९. अभषेत्--अधूर्त । १०, अभरिष्यत्यते ॥ कर्मणि--भ्रियते । णिचि-भारयति-ते । सनि--बिभेरिधाम्नि ते - वुर्मुखीति-ते । यडि–श्रियते । यज्ञकि–वर्भर्ति–वर्भति -बरीभ- १. सनीचस्त-(१६३) इति सन इङ्का । इङभावे हलन्ताचे१५८)ति किषम् । २• ऊद्धनो स्ये । 'ऋतो हृतेश्च स्वस्य इद् स्यात् । इतर । ३. शिख़्शयग्लिइक्षु। शे यकि यावार्धधातुकें लिछि च अष्टो रिकादेशः स्यात् । इति रिड्देशः । ५. उश्च । वर्णापरौ झलादी लिहू तड्पपरः सिञ्च इत्येतौ कितौ। स्तः। इति फिरधान गुणः। ५ षष्ठो छड़ । ६. दशमो लुङ् । इवाद्रूtत् । सिचो लोपः स्याद्धति । ७ सनीवतथं -११६३)ति वेट्। ८. इको झन्छ (पृ० २६) । इति किचे अज्झनगम(९४)मिति दी गृ इति जातेउदोष्थ पूर्वस्थ इति उस्वे रपरत्वे हलि चेति दीर्यं रूपम् । 17