पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० बृहद्धातुरूपावल्याम् रीति-बरिभरीति इत्यादि । कृत्सु-भर्तव्यः । भरणीयः । भूत्यैः । सम्भूयः-सम्भाये: } भूतः । भरन्--भरमाणः । भर्तुम् । भरणम् । भृत्या । सभृत्य । आरमभरिः। कुक्षिम्भरिः- उदरंभरिः। भारः । भरु । भरतः । बधुः । अपो भरतस्त्यश्रम्=गेषः [२६१] हृब्र्हरणे । सकर्म ० । अनिञ्। उभय० ।। १. हरति-ते ॥ ५, ५० जहार । जह्रतुः। जहुः ॥ १० जह थी । जहसुः । जह्व । उ० जहार-जहर । जह्निर्व। जहिम ।। आम ० जज्ञे । जह्रते । जझिरे । ६. हd ॥ ७. इरिष्यति ।। इत्यादि ‘भरति’ (२६०) बत् ! प्रहरति । संहरति । विहरति । परि हरति । आहरति । त्रयवहरति । अपहरति । उद्धरति । व्याहरति । अभ्यवहरति । निर्हरति । उदाहरति । उपहरति । प्रत्युदाहरति । उपसंहरति । हरिः । हृदयम् । हृदयाकुः। सुहृत्। सौहार्दम् । हार्दम् । इत्यादि । ( [२६२) धूञ्=धरणे । सकर्म७। सेट् । उमय० ।। । धरति-ते ॥ ५ प्र० दधार । दभ्रतुः । दधुः । म० दधथ् । दभक्षुः । दक्षु ॥ उ ० । दशर-दधर । दधृध । दर्धेम । ६. धर्ता । १. शृओऽसंशयम्। इति क्यप् । २. समश्च बहुलम् । इति पूयतुं । ३. फलेग्रहिशमम्भरिश । इति इन्प्रत्ययान्त निपातः। चक- रात् कुक्षिम्भरिः। कुक्षिम्भरि क्षोणिनमःपदयोः--(हीरसौभाग्यम् । सर्गः ७. श्लोकः ५) । ४ ज्योतकरम्बमुदरम्भरयश्चकोराः-इति मुशf:। ५. प्रपणं स्वकारः स्तेयं नाशन व हरणम् । भारं हरति ग्राम के पयति इत्यर्थः। अंशं हरति पुत्रः । भागं स्वीकरोतीत्यर्थः । मणि ६रति चोरः। रामनाम थापं हरति । ६. कार्दि- नियमादिट्।