पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः || १ ॥ १३१ ७, धरिष्यति ॥ इत्यादि ‘भरति’ (२६०) घत् । धरा । वसुन्धरा । धर्मः। धर्मे चरति इति धार्मिकः । धर्मादनपेतं धर्यम् ॥ [२६३) णीञ्प्रापणे । सकर्म० । अनिट् । उभय ० ॥ १. नयति-ते ॥ २. नयतु-गयताम् ॥ । ३. अनयत्-त । ४. नयेत्-त ॥ ५. निनीय । निन्यतुः निन्युः । मल निनायिथ निनेथ । निन्यथुः। निन्य । उ० निनाय-निर्नय । निन्यिंब । नि नियम ॥ आत्म० निन्ये । निन्याते । निन्थिरे ॥ ६. नेता : ७. नेष्यति-नेष्यते ॥ ८. नीयात्-नेषीष्ट । ९. अनैषीत्-अनेषु ॥ १०. अनेष्यत्-त । कर्मणि-- नीयते । णिचि-घ्नाययंति-ते । सनि -- निनीषति-ते । यडेि---मेनीयते । यङ्लुकि--नेनाति-मेनेति ॥ कृत्सु -- नेतव्यम् । नयनीयः । नेयः । नीतः । नयन् । नयनम् । नीत्वा । प्रणीय । प्र-करणे=प्रणयति । अप-दूरीकरणे=अपनयति । उप-उपनयने=उपनयते । उत्-उन्नयने (उस्प्रेक्षायां ऊध्र्यक्षपणे च) उन्नयति=अपेक्षते । अमि ; अभिनये अभिनयति । अनु-अनुनये= अनुनयति । वि-विनये-विनयते इत्यात्मनेपदम् । वि=ऋणशोधना थेगणनायामपे, आर्मनेपदम्। ण विनयते ; शोधनाय गणयतीत्यर्थः । परि=परिणये परिणयति इत्यादि । [२६४] धे=ाने । सकर्मी० । अनिट् परस्मै० । १. धयति ॥ २. धयतु ॥ ३. अधयत् ॥ ४. धयेत् ॥ ५. १ अचो णिति । २ णदत्तमो वा । ३ • क्रादिनियमादिट्।