पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ वृहं ज्ञातुरूपावल्याम् १० ६थैौ। दधेतुः। दधुः । म ७ दधिथ-दर्थंथ । दधथुः। वध । उ० दधे । दधैव । दचिम ॥ ६. धाता ॥ ७, धास्यति ॥ ८. धैर्यात् ? घेयास्ताम् ॥ ९. अर्दधत् । अदधताम् । अदधन् -- अर्थात् । अधाताम् । अधुः -अबीसीत् । १०. अधस्यत् । कर्मणि धीयेते । ९, अधायेि । णिचि-यापैठंति-से । सनि विदैसति । यङि-- देशीयते । यङ्ङाकि--दोषेति-दाधाति । कर्म- व्यतिहारे–ध्यतिधयते । कुत्सु---धातव्यम् । धानथम् । धेयम् । धीतम् । धयन् । धातुम् । धीवा / एंघीय । धेनुः । स्तनन्धयः । [२६५] ग्लैडूर्यसैंये । अकर्म० । अनिट् । परस्मै० ॥ १. ग्लायति ॥ ५. जलौ । जग्रुतुः । जग्छुः ॥ १० जग्लिथ-जाल्लथ। जलथुः। जल ॥ उ० जलौ । जग्लिव । जस्लिम ॥ १ आदेख उपदेशेऽशिति । उपदेचे एभन्तस्य धrते: आrत्वं स्यान्न तु शिति । वे+ णच् ! द्विश्वदं कृते लिgsशिवह द+अ = आत अँ पालः । आदन्ताद्धातपॅल औकारादेशः स्यात् । दर्धा ॥ २. आस लोप इटि च । अजाद्योर्धधातुकयोः त्रिदिष्टः परयोरातो लोपः स्थल । ३. इंटे- पक्षे अतो लोप: । ४ इडभावपक्षे आये दया+थ =‘दधाथ। ५ अ श्वदए। दारूमा धरूपाश्च धातवो घुसंज्ञाः स्युः । एर्लिङि1 घुमंझन मधर्द च एत्वं स्यादर्धधातुके किति लिङि । ६ विभषा श्रेष्ठयोः । ।g५ ११ तृतीयो छुङ् । ७. वङ्गभावपक्षे विभवा घ्राधेट् शड्ड्सः (पृ० १०) इति सिध लुग्वा । टुङि प्रथम विश्वt । ८. सिलगभवपक्षे यभरमनर्माता (पृ० ११) मिति सक्र । चतुर्थे कुछ । ॐ . धूमस्थगाशजहसिसां हाल । एषामत ईत्स्थात् झलादौ क्ङिल्यार्धधातुकें। १०. अस्वे अतैिलली (१६४) इति पुञ्ज । ११. खनिमीमाधुरभरूभशकषतपदमच इट् । एषामच इस् स्थत्वदं सनि । १२ न ह्यपि । यषेि परे घुमास्यादेरीत्वं न १३. हर्ष- क्षयो धतुक्षभः।